संस्कृत वार्तालाप - विश्वनाथमन्दिरदर्शनस्य अनुभूतिः (Samskrit conversation - विश्वनाथमन्दिरदर्शनस्य अनुभूतिः)
विश्वनाथमन्दिरदर्शनस्य अनुभूतिः
राहुलः
— नमोनमः अजय! किं त्वं कदापि वाराणस्याः विश्वनाथमन्दिरं गतवान् वा?अजयः
— नमोनमः राहुल! आम्, अहं गतवर्षे तत्र गतवान् आसम्।राहुलः
— तत्र कीदृशं वातावरणम् आसीत्?अजयः
— तत्रत्य वातावरणम् अत्यन्तं पवित्रम् आध्यात्मिकं च आसीत्।राहुलः
— श्रुतं मया यत् मन्दिरस्य इतिहासः अतीव प्राचीनः अस्ति।अजयः
— निश्चितम्, मन्दिरं सहस्रवर्षीयं प्राचीनम् अस्ति।राहुलः
— किं तत्र दर्शनं कठिनम् आसीत्?अजयः
— सम्मर्दः तु आसीत्, किन्तु व्यवस्था उत्तमा आसीत्।राहुलः
— किं त्वं गङ्गास्नानं कृतवान् वा?अजयः
— आम्, गङ्गाघट्टेषु अनुभवः अविस्मरणीयः आसीत्।राहुलः
— सत्यम्, मया अपि कदाचित् गन्तव्यम्।अजयः
— नूनं गच्छतु, अयम् एकवारं जीवनस्य अनुभवः अस्ति।