Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - विश्वनाथमन्दिरदर्शनस्य अनुभूतिः (Samskrit conversation - विश्वनाथमन्दिरदर्शनस्य अनुभूतिः)

विश्वनाथमन्दिरदर्शनस्य अनुभूतिः

  • राहुलः — नमोनमः अजय! किं त्वं कदापि वाराणस्याः विश्वनाथमन्दिरं गतवान् वा?

  • अजयः — नमोनमः राहुल! आम्, अहं गतवर्षे तत्र गतवान् आसम्।

  • राहुलः तत्र कीदृशं वातावरणम् आसीत्?

  • अजयः — तत्रत्य वातावरणम् अत्यन्तं पवित्रम् आध्यात्मिकं आसीत्।

  • राहुलः — श्रुतं मया यत् मन्दिरस्य इतिहासः अतीव प्राचीनः अस्ति।

  • अजयः — निश्चितम्, मन्दिरं सहस्रवर्षीयं प्राचीनम् अस्ति।

  • राहुलः किं तत्र दर्शनं कठिनम् आसीत्?

  • अजयः — सम्मर्दः तु आसीत्, किन्तु व्यवस्था उत्तमा आसीत्।

  • राहुलः किं त्वं गङ्गास्नानं कृतवान् वा?

  • अजयः आम्, गङ्गाघट्टेषु अनुभवः अविस्मरणीयः आसीत्।

  • राहुलः सत्यम्, मया अपि कदाचित् गन्तव्यम्।

  • अजयः नूनं गच्छतु, अयम् एकवारं जीवनस्य अनुभवः अस्ति।