संस्कृत वार्तालाप - देहलीविश्वविद्यालयः (Samskrit conversation - देहलीविश्वविद्यालयः)
देहलीविश्वविद्यालयः
रामः
— हरिओम्, श्याम! किं त्वं देहलीविश्वविद्यालयस्य विषये श्रुतवान् वा?श्यामः
— आम्, राम! सः भारतस्य एकः प्रमुखः विश्वविद्यालयः अस्ति।रामः
— तत्र अध्ययनस्तरः अतीव उच्चः अस्ति।श्यामः
— सत्यं वदसि। तत्रत्य छात्राः विश्वे प्रसिद्धाः सन्ति।रामः
— किं त्वं तत्र अध्ययनं कर्तुम् इच्छसि?श्यामः
— आम्, मम स्वप्नम् अस्ति यत् अहं तस्मात् स्नातकः स्याम्।रामः
— कं विषयं स्वीकरोषि?श्यामः
— अहं संस्कृतसाहित्यम् अध्ययनं कर्तुम् इच्छामि।रामः
— उत्तमम्! तत्र आचार्याः अपि महान्तः सन्ति।श्यामः
— आम्, श्रुतं मया यत् तत्र शोधकार्यम् अपि उत्तमं भवति।रामः
— आगच्छावः, आवां मिलित्वा प्रवेशपरीक्षायाः कृते सार्धम् अध्ययनं कुर्वः।श्यामः
— नूनम्! सह अध्ययनं शुभं भविष्यति।