Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - देहलीविश्वविद्यालयः (Samskrit conversation - देहलीविश्वविद्यालयः)

देहलीविश्वविद्यालयः

  • रामः — हरिओम्, श्याम! किं त्वं देहलीविश्वविद्यालयस्य विषये श्रुतवान् वा?

  • श्यामः आम्, राम! सः भारतस्य एकः प्रमुखः विश्वविद्यालयः अस्ति।

  • रामः तत्र अध्ययनस्तरः अतीव उच्चः अस्ति।

  • श्यामः सत्यं वदसि। तत्रत्य छात्राः विश्वे प्रसिद्धाः सन्ति।

  • रामः किं त्वं तत्र अध्ययनं कर्तुम् इच्छसि?

  • श्यामः आम्, मम स्वप्नम् अस्ति यत् अहं तस्मात् स्नातकः स्याम्।

  • रामः कं विषयं स्वीकरोषि?

  • श्यामः अहं संस्कृतसाहित्यम् अध्ययनं कर्तुम् इच्छामि।

  • रामः उत्तमम्! तत्र आचार्याः अपि महान्तः सन्ति।

  • श्यामः आम्, श्रुतं मया यत् तत्र शोधकार्यम् अपि उत्तमं भवति।

  • रामः आगच्छावः, आवां मिलित्वा प्रवेशपरीक्षायाः कृते सार्धम् अध्ययनं कुर्वः।

  • श्यामः — नूनम्! सह अध्ययनं शुभं भविष्यति।