notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary).

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

नवीनतम प्रविष्टियाँ (Latest entries)

शब्द (पद​) ITRANS IAST
ग्रामप्रमुखस्य grAmapramukhasya grāmapramukhasya
घटान् ghaTAn ghaṭān
सप्तदिनानि saptadinAni saptadināni
परिपालय paripAlaya paripālaya
दुग्धदोहनव्यवस्थाञ्च dugdhadohanavyavasthA~ncha dugdhadohanavyavasthāñca
व्यवस्थां vyavasthAM vyavasthāṃ
गृह gRRiha gṛha
प्रत्यागमिष्यामः pratyAgamiShyAmaH pratyāgamiṣyāmaḥ
सप्ताहान्ते saptAhAnte saptāhānte
औचित्यं auchityaM aucityaṃ
तवागमनस्य tavAgamanasya tavāgamanasya
कपिलादयः kapilAdayaH kapilādayaḥ
माया mAyA māyā
चम्पा champA campā
नाटयति nATayati nāṭayati
सखीभिः sakhIbhiH sakhībhiḥ
धर्मयात्राञ्च dharmayAtrA~ncha dharmayātrāñca
गङ्गास्नानं ga~NgAsnAnaM gaṅgāsnānaṃ
काशीविश्वनाथमन्दिरं kAshIvishvanAthamandiraM kāśīviśvanāthamandiraṃ
सम्पादय sampAdaya sampādaya
पूजानिमित्तानि pUjAnimittAni pūjānimittāni
नाथ nAtha nātha
सम्यग् samyag samyag
जिह्वालोलुपतां jihvAlolupatAM jihvālolupatāṃ
हस्तनिर्मितानि hastanirmitAni hastanirmitāni
क्रुध्यसि krudhyasi krudhyasi
अहा ahA ahā
चन्दनः chandanaH candanaḥ
प्रसन्नमना prasannamanA prasannamanā
शिवस्तुतिं shivastutiM śivastutiṃ
देहि dehi dehi