संस्कृत वार्तालाप - परीक्षाविषयक मित्रयोः संवादः - (Samskrit conversation - परीक्षाविषयक मित्रयोः संवादः -)
परीक्षाविषयक मित्रयोः संवादः -
राहुलः
— मित्र!, परीक्षा समीपे अस्ति। भवतः अध्ययनं कथं चलति?अमितः
— आम्, बन्धो! अहं सर्वेषां विषयाणां पुनरावर्तनम् आरब्धवान्।राहुलः
— उत्तमम्। मया अपि प्रतिदिनम् अध्ययनं करणीयम्।अमितः
— एवम्। समयस्य यथायोग्यं नियोजनम् आवश्यकम्।राहुलः
— कः विषयः भवता कठिनः मन्यते?अमितः
— गणितं मम किञ्चित् क्लिष्टम्।राहुलः
— आवां मिलित्वा पठावः।अमितः
— नूनम्। सहपठनम् अधिकं बोधं जनयति।राहुलः
— परीक्षायां कम्पनं न करणीयम्।अमितः
— सत्यम्। आत्मविश्वासेन परीक्षा देया।राहुलः
— यथायुक्तयोजनया आवाम् उत्तमान् अङ्कान् प्राप्नुवः।अमितः
— निश्चितम्! परिश्रमः कदापि व्यर्थः न भवति।राहुलः
— अद्य आरभ्य सह पठावः।अमितः
— एषः उत्तमः सङ्कल्पः।राहुलः
— मित्र! सिद्धिः अस्मान् प्रतीक्षते।