Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - परीक्षाविषयक मित्रयोः संवादः - (Samskrit conversation - परीक्षाविषयक मित्रयोः संवादः -)

परीक्षाविषयक मित्रयोः संवादः -

  • राहुलः मित्र!, परीक्षा समीपे अस्ति। भवतः अध्ययनं कथं चलति?

  • अमितः आम्, बन्धो! अहं सर्वेषां विषयाणां पुनरावर्तनम् आरब्धवान्।

  • राहुलः उत्तमम्। मया अपि प्रतिदिनम् अध्ययनं करणीयम्।

  • अमितः — एवम्। समयस्य यथायोग्यं नियोजनम् आवश्यकम्।

  • राहुलः कः विषयः भवता कठिनः मन्यते?

  • अमितः गणितं मम किञ्चित् क्लिष्टम्।

  • राहुलः आवां मिलित्वा पठावः।

  • अमितः — नूनम्। सहपठनम् अधिकं बोधं जनयति।

  • राहुलः परीक्षायां कम्पनं करणीयम्।

  • अमितः सत्यम्। आत्मविश्वासेन परीक्षा देया।

  • राहुलः — यथायुक्तयोजनया आवाम् उत्तमान् अङ्कान् प्राप्नुवः।

  • अमितः — निश्चितम्! परिश्रमः कदापि व्यर्थः भवति।

  • राहुलः अद्य आरभ्य सह पठावः।

  • अमितः एषः उत्तमः सङ्कल्पः।

  • राहुलः मित्र! सिद्धिः अस्मान् प्रतीक्षते।