संस्कृत वार्तालाप - वासराणां परिचयः (Samskrit conversation - वासराणां परिचयः)
वासराणां परिचयः
अध्यापकः
— अद्य कः वासरः?छात्रा
— अद्य रविवासरः।अध्यापकः
— श्वः कः वासरः?छात्रा
— श्वः सोमवासरः।अध्यापकः
— परश्वः कः वासरः?छात्रा
— परश्वः मङ्गलवासरः।अध्यापकः
— प्रपरश्वः कः वासरः?छात्रा
— प्रपरश्वः बुधवासरः।अध्यापकः
— ह्यः कः वासरः?छात्रा
— ह्यः शनिवासरः।अध्यापकः
— परह्यः कः वासरः?छात्रा
— परह्यः शुक्रवासरः।अध्यापकः
— प्रपरह्यः कः वासरः?छात्रा
— प्रपरह्यः गुरुवासरः।