Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - वासराणां परिचयः (Samskrit conversation - वासराणां परिचयः)

वासराणां परिचयः

  • अध्यापकः अद्य कः वासरः?

  • छात्रा अद्य रविवासरः।

  • अध्यापकः श्वः कः वासरः?

  • छात्रा श्वः सोमवासरः।

  • अध्यापकः परश्वः कः वासरः?

  • छात्रा परश्वः मङ्गलवासरः।

  • अध्यापकः प्रपरश्वः कः वासरः?

  • छात्रा प्रपरश्वः बुधवासरः।

  • अध्यापकः ह्यः कः वासरः?

  • छात्रा ह्यः शनिवासरः।

  • अध्यापकः परह्यः कः वासरः?

  • छात्रा परह्यः शुक्रवासरः।

  • अध्यापकः प्रपरह्यः कः वासरः?

  • छात्रा प्रपरह्यः गुरुवासरः।