संस्कृत वार्तालाप - मृगशालायां छात्रयोः संवादः (Samskrit conversation - मृगशालायां छात्रयोः संवादः)
मृगशालायां छात्रयोः संवादः
केशवः
— पश्यतु ! मृगशाला अतीव विशाला भवति।किशोरः
— आम्। अत्र विविधाः पशवः सन्ति।केशवः
— तत्र सुन्दराः पक्षिणः अपि सन्ति।किशोरः
— विविधानि पुष्पाणि फलानि च द्रष्टुं शक्नुवः।केशवः
— अन्ते वनस्य राजा सिंहः अटनं करोति।किशोरः
— अग्रिमे , वामतः वानराः वृक्षे प्रविश्य क्रीडन्ति।केशवः
— आम्। पुनः व्याघ्रः , भल्लूकः , गजाः च मृगशालायां वसन्ति।किशोरः
— गत्वा पश्यावः।