Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - मृगशालायां छात्रयोः संवादः (Samskrit conversation - मृगशालायां छात्रयोः संवादः)

मृगशालायां छात्रयोः संवादः

  • केशवः पश्यतु ! मृगशाला अतीव विशाला भवति।

  • किशोरः आम्। अत्र विविधाः पशवः सन्ति।

  • केशवः तत्र सुन्दराः पक्षिणः अपि सन्ति।

  • किशोरः विविधानि पुष्पाणि फलानि द्रष्टुं शक्नुवः।

  • केशवः अन्ते वनस्य राजा सिंहः अटनं करोति।

  • किशोरः अग्रिमे , वामतः वानराः वृक्षे प्रविश्य क्रीडन्ति।

  • केशवः आम्। पुनः व्याघ्रः , भल्लूकः , गजाः मृगशालायां वसन्ति।

  • किशोरः गत्वा पश्यावः।