संस्कृत वार्तालाप - सङ्ख्यानां परिचयः (Samskrit conversation - सङ्ख्यानां परिचयः)
सङ्ख्यानां परिचयः
अमलः
— तत्र एकं गृहम् अस्ति।रमेशः
— गृहे किम् अस्ति?अमलः
— गृहे द्वे वासगृहे स्तः।रमेशः
— वासगृहे किम् अस्ति?अमलः
— वासगृहे त्रीणि वातायनानि सन्ति।रमेशः
— स्यूते किम् अस्ति?अमलः
— स्यूते चत्वारि पुस्तकानि सन्ति।रमेशः
— वृक्षे कति पुष्पाणि सन्ति?अमलः
— वृक्षे पञ्च पुष्पाणि सन्ति।रमेशः
— तत्र कति आपणाः सन्ति ?अमलः
— षट् आपणाः सन्ति ।रमेशः
— सङ्गीते कति स्वराः सन्ति?अमलः
— सङ्गीते सप्त स्वराः सन्ति ।रमेशः
— कक्षायां कति छात्राः सन्ति?अमल:
— कक्षायाम् अष्ट छात्राः सन्ति।रमेश:
— वने कति पक्षिणः सन्ति ?अमल:
— वने नव पक्षिणः सन्ति।रमेश:
— हस्तयोः कति अङ्गुल्यः सन्ति ?अमल:
— हस्तयोः दश अङ्गुल्यः सन्ति।