Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - सङ्ख्यानां परिचयः (Samskrit conversation - सङ्ख्यानां परिचयः)

सङ्ख्यानां परिचयः

  • अमलः तत्र एकं गृहम् अस्ति।

  • रमेशः गृहे किम् अस्ति?

  • अमलः गृहे द्वे वासगृहे स्तः।

  • रमेशः वासगृहे किम् अस्ति?

  • अमलः वासगृहे त्रीणि वातायनानि सन्ति।

  • रमेशः स्यूते किम् अस्ति?

  • अमलः स्यूते चत्वारि पुस्तकानि सन्ति।

  • रमेशः वृक्षे कति पुष्पाणि सन्ति?

  • अमलः वृक्षे पञ्च पुष्पाणि सन्ति।

  • रमेशः तत्र कति आपणाः सन्ति ?

  • अमलः षट् आपणाः सन्ति

  • रमेशः सङ्गीते कति स्वराः सन्ति?

  • अमलः सङ्गीते सप्त स्वराः सन्ति

  • रमेशः कक्षायां कति छात्राः सन्ति?

  • अमल: कक्षायाम् अष्ट छात्राः सन्ति।

  • रमेश: वने कति पक्षिणः सन्ति ?

  • अमल: वने नव पक्षिणः सन्ति।

  • रमेश: हस्तयोः कति अङ्गुल्यः सन्ति ?

  • अमल: हस्तयोः दश अङ्गुल्यः सन्ति।