संस्कृत वार्तालाप - वर्तमानकाल क्रियापदानां परिचयः (Samskrit conversation - वर्तमानकाल क्रियापदानां परिचयः)
वर्तमानकाल क्रियापदानां परिचयः
माता
— हे पुत्र! किं करोषि तत्र?पुत्रः
— अहं पठामि मात:!, हे मात:! भवती किं करोति?माता
— अहं पचामि। हे पुत्रि! कुत्र गच्छसि?पुत्री
— मात:! अहं ग्रन्थालयं गच्छामि।पिता
— हे पुत्रि! मया सह आगच्छ, अहम् इदानीम् आपणं गच्छामि।माता
— एवं चेत् पित्रा सह गच्छ पुत्रि।पुत्री
— आं, गच्छावः मात:।