Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - वर्तमानकाल क्रियापदानां परिचयः (Samskrit conversation - वर्तमानकाल क्रियापदानां परिचयः)

वर्तमानकाल क्रियापदानां परिचयः

  • माता — हे पुत्र! किं करोषि तत्र?

  • पुत्रः अहं पठामि मात:!, हे मात:! भवती किं करोति?

  • माता अहं पचामि। हे पुत्रि! कुत्र गच्छसि?

  • पुत्री — मात:! अहं ग्रन्थालयं गच्छामि।

  • पिता — हे पुत्रि! मया सह आगच्छ, अहम् इदानीम् आपणं गच्छामि।

  • माता एवं चेत् पित्रा सह गच्छ पुत्रि।

  • पुत्री — आं, गच्छावः मात:।