Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - उद्योगानां परिचयः (Samskrit conversation - उद्योगानां परिचयः)

उद्योगानां परिचयः

  • अध्यापक: — भाविकाले भवन्तः के भवितुम् इच्छन्ति, एकैकः उत्थाय वदन्तु।

  • अक्षयः अहं पत्रकारः भवितुम् इच्छामि।

  • गोपिका अहं वैद्या भवितुम् इच्छामि।

  • नकुलः अहं लेखकः भवितुम् इच्छामि।

  • पवित्रा अहं नर्तकी भवितुम् इच्छामि।

  • निधुलः अहं वैज्ञानिकः भवितुम् इच्छामि।

  • लता अहम् अध्यापिका भवितुम् इच्छामि।

  • सुनिलः अहं पाचकः भवितुम् इच्छामि।

  • गोपिः अहम् आरक्षकः भवितुम् इच्छामि।

  • नवीनः अहम् अभियन्ता भवितुम् इच्छामि।

  • अशोकः अहं नर्तकः भवितुम् इच्छामि।