संस्कृत वार्तालाप - उद्योगानां परिचयः (Samskrit conversation - उद्योगानां परिचयः)
उद्योगानां परिचयः
अध्यापक:
— भाविकाले भवन्तः के भवितुम् इच्छन्ति, एकैकः उत्थाय वदन्तु।अक्षयः
— अहं पत्रकारः भवितुम् इच्छामि।गोपिका
— अहं वैद्या भवितुम् इच्छामि।नकुलः
— अहं लेखकः भवितुम् इच्छामि।पवित्रा
— अहं नर्तकी भवितुम् इच्छामि।निधुलः
— अहं वैज्ञानिकः भवितुम् इच्छामि।लता
— अहम् अध्यापिका भवितुम् इच्छामि।सुनिलः
— अहं पाचकः भवितुम् इच्छामि।गोपिः
— अहम् आरक्षकः भवितुम् इच्छामि।नवीनः
— अहम् अभियन्ता भवितुम् इच्छामि।अशोकः
— अहं नर्तकः भवितुम् इच्छामि।