Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - वैद्यरुग्णोः संवादः (Samskrit conversation - वैद्यरुग्णोः संवादः)

वैद्यरुग्णोः संवादः

  • रोगी नमो नमः वैद्य।

  • वैद्यः नमो नमः। कथम् अस्ति भवतः स्वास्थ्यम् ?

  • रोगी मम स्वास्थ्यं कुशलं नाास्ति।

  • वैद्यः का समस्या अस्ति?

  • रोगी मम शिरोवेदना अस्ति।

  • वैद्यः कदा आरभ्य एषा समस्या अस्ति?

  • रोगी त्रिदिनेभ्यः पूर्वम्।

  • वैद्यः अहम् औषधं लिखामि। प्रतिदिनं पानं कुरु।

  • रोगी धन्यवादः वैद्ये।

  • वैद्यः शीघ्रं स्वस्थः भव।