संस्कृत वार्तालाप - वैद्यरुग्णोः संवादः (Samskrit conversation - वैद्यरुग्णोः संवादः)
वैद्यरुग्णोः संवादः
रोगी
— नमो नमः वैद्य।वैद्यः
— नमो नमः। कथम् अस्ति भवतः स्वास्थ्यम् ?रोगी
— मम स्वास्थ्यं कुशलं नाास्ति।वैद्यः
— का समस्या अस्ति?रोगी
— मम शिरोवेदना अस्ति।वैद्यः
— कदा आरभ्य एषा समस्या अस्ति?रोगी
— त्रिदिनेभ्यः पूर्वम्।वैद्यः
— अहम् औषधं लिखामि। प्रतिदिनं पानं कुरु।रोगी
— धन्यवादः वैद्ये।वैद्यः
— शीघ्रं स्वस्थः भव।