संस्कृत वार्तालाप - शिक्षकशिष्ययोः संवादः (Samskrit conversation - शिक्षकशिष्ययोः संवादः)
शिक्षकशिष्ययोः संवादः
शिष्यः
— नमो नमः।गुरुः
— नमो नमः शिष्य।शिष्यः
— भवन्तः कथं सन्ति?गुरुः
— अहं कुशलः। त्वं कथम् असि?शिष्यः
— अहम् अपि कुशलः। धन्यवादः।गुरुः
— अद्य कः पाठः अस्ति?शिष्यः
— अद्य संस्कृतपाठः अस्ति।गुरुः
— उत्तमम्। पाठं पठ।शिष्यः
— आम्, गुरो।गुरुः
— साधु साधु। सम्यक् पठितवान्।