Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - शिक्षकशिष्ययोः संवादः (Samskrit conversation - शिक्षकशिष्ययोः संवादः)

शिक्षकशिष्ययोः संवादः

  • शिष्यः नमो नमः।

  • गुरुः नमो नमः शिष्य।

  • शिष्यः भवन्तः कथं सन्ति?

  • गुरुः अहं कुशलः। त्वं कथम् असि?

  • शिष्यः अहम् अपि कुशलः। धन्यवादः।

  • गुरुः अद्य कः पाठः अस्ति?

  • शिष्यः अद्य संस्कृतपाठः अस्ति।

  • गुरुः उत्तमम्। पाठं पठ।

  • शिष्यः आम्, गुरो।

  • गुरुः — साधु साधु। सम्यक् पठितवान्।