संस्कृत वार्तालाप - मातृपुत्रयोः संवादः (Samskrit conversation - मातृपुत्रयोः संवादः)
मातृपुत्रयोः संवादः
माता
— पुत्र, त्वं कुतः आगच्छसि?पुत्रः
— अहं विद्यालयात् आगच्छामि, मातः।माता
— अद्य विद्यालये किं पठितवान्?पुत्रः
— अद्य अहं गणितं संस्कृतं च पठितवान्।माता
— उत्तमम्। भोजनं कृतवान् वा?पुत्रः
— आम्, अहं भोजनं कृतवान्।माता
— गृहकार्यं कृतवान् वा?पुत्रः
— न, अहं अद्य गृहकार्यं न कृतवान्।माता
— शीघ्रं गृहकार्यं कुरु।पुत्रः
— आम्, मातः। अहं शीघ्रं गृहकार्यं करिष्यामि।