Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - मातृपुत्रयोः संवादः (Samskrit conversation - मातृपुत्रयोः संवादः)

मातृपुत्रयोः संवादः

  • माता पुत्र, त्वं कुतः आगच्छसि?

  • पुत्रः अहं विद्यालयात् आगच्छामि, मातः।

  • माता अद्य विद्यालये किं पठितवान्?

  • पुत्रः अद्य अहं गणितं संस्कृतं पठितवान्।

  • माता उत्तमम्। भोजनं कृतवान् वा?

  • पुत्रः आम्, अहं भोजनं कृतवान्।

  • माता गृहकार्यं कृतवान् वा?

  • पुत्रः न, अहं अद्य गृहकार्यं कृतवान्।

  • माता शीघ्रं गृहकार्यं कुरु।

  • पुत्रः आम्, मातः। अहं शीघ्रं गृहकार्यं करिष्यामि।