संस्कृत वार्तालाप - उपवने मित्रयोः मेलनम् (Samskrit conversation - उपवने मित्रयोः मेलनम्)
उपवने मित्रयोः मेलनम्
नमस्ते मित्र! त्वां दृष्ट्वा अत्र मह्यं महानन्दः जातः।
नमस्ते! अहम् अपि त्वां दृष्ट्वा अतीव प्रसन्नः अस्मि।
त्वम् अत्र कथम् आगतः?
अहं वायुविहारार्थम् आगतः अस्मि।
इदम् उपवनम् अतीव सुन्दरम् अस्ति।
आम्, अत्र वायुः अपि शुद्धः अस्ति।
किं त्वं प्रतिदिनम् अत्र आगच्छसि?
आम्, प्रातःकाले आगच्छामि।
उत्तमम्, एषः स्वास्थ्यस्य कृते लाभकरः अस्ति।
त्वम् अधुना किं करोषि?
अहं स्वाध्याये व्यस्तः अस्मि।
उत्तमम्! तर्हि शीघ्रं पुनः मिलामः।