Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - उपवने मित्रयोः मेलनम् (Samskrit conversation - उपवने मित्रयोः मेलनम्)

उपवने मित्रयोः मेलनम्

  • नमस्ते मित्र! त्वां दृष्ट्वा अत्र मह्यं महानन्दः जातः।

  • नमस्ते! अहम् अपि त्वां दृष्ट्वा अतीव प्रसन्नः अस्मि।

  • त्वम् अत्र कथम् आगतः?

  • अहं वायुविहारार्थम् आगतः अस्मि।

  • इदम् उपवनम् अतीव सुन्दरम् अस्ति।

  • आम्, अत्र वायुः अपि शुद्धः अस्ति।

  • किं त्वं प्रतिदिनम् अत्र आगच्छसि?

  • आम्, प्रातःकाले आगच्छामि।

  • उत्तमम्, एषः स्वास्थ्यस्य कृते लाभकरः अस्ति।

  • त्वम् अधुना किं करोषि?

  • अहं स्वाध्याये व्यस्तः अस्मि।

  • उत्तमम्! तर्हि शीघ्रं पुनः मिलामः।