Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - मित्रयोः संवादः (Samskrit conversation - मित्रयोः संवादः)

मित्रयोः संवादः

  • भोः मित्र! बहूनां दिनानाम् अनन्तरं मेलनं जातम्।

  • आं मित्र!, अहम् अपि त्वाम् अत्यधिकं स्मरामि।

  • विना त्वया सर्वं रिक्तम् इव आभाति।

  • उपविश, सुखेन समालापं कुर्वः।

  • किं तव कृते चायं निर्मापयाणि?

  • आम्, भवतः चायं सदा स्वादु भवति।

  • कथं व्यवसायः चलति?

  • सर्वं कुशलम्, किन्तु जीवनं शीघ्रं गच्छति।

  • गृहं सुशोभितम् अस्ति, उत्तमं कार्यं कृतम्।

  • तव आगमनाय एव सर्वं मया कृतम्।

  • अस्तु! अद्य स्मृतयः पुनः स्मरामः।

  • आम्, बहवः संवादाः करणीयाः सन्ति।

  • अद्य त्वया सह मिलित्वा मुद्यते मे मनः।