संस्कृत वार्तालाप - मित्रयोः संवादः (Samskrit conversation - मित्रयोः संवादः)
मित्रयोः संवादः
भोः मित्र! बहूनां दिनानाम् अनन्तरं मेलनं जातम्।
आं मित्र!, अहम् अपि त्वाम् अत्यधिकं स्मरामि।
विना त्वया सर्वं रिक्तम् इव आभाति।
उपविश, सुखेन समालापं कुर्वः।
किं तव कृते चायं निर्मापयाणि?
आम्, भवतः चायं सदा स्वादु भवति।
कथं व्यवसायः चलति?
सर्वं कुशलम्, किन्तु जीवनं शीघ्रं गच्छति।
गृहं सुशोभितम् अस्ति, उत्तमं कार्यं कृतम्।
तव आगमनाय एव सर्वं मया कृतम्।
अस्तु! अद्य स्मृतयः पुनः स्मरामः।
आम्, बहवः संवादाः करणीयाः सन्ति।
अद्य त्वया सह मिलित्वा मुद्यते मे मनः।