संस्कृत वार्तालाप - मथुरा यात्रा (Samskrit conversation - मथुरा यात्रा)
मथुरा यात्रा
रामः
— नमस्ते श्याम!, किं त्वं कदापि मथुरां गतवान्?श्यामः
— नमस्ते राम! आम्, अहं गतवर्षे मथुरां गतवान्।रामः
— तत्र का विशेषता आसीत्?श्यामः
— श्रीकृष्णजन्मभूमिमन्दिरं बहु पवित्रम् आकर्षकं च अस्ति।रामः
— अपि तत्र सम्मर्दः भवति?श्यामः
— आम्, विशेषतः उत्सवकाले।रामः
— यमुनानदी कथं दृश्यते तत्र?श्यामः
— सा अतीव शुभ्रा शुद्धा च दृश्यते।रामः
— किं त्वं वृन्दावनम् अपि दृष्टवान्?श्यामः
— आम्, तत्र वातावरणम् अतीव भक्तिपूर्णम् अस्ति।रामः
— अहम् अपि मथुरां गन्तुम् इच्छामि।श्यामः
— अवश्यं गच्छ, तत्र आत्मशान्तिः प्राप्स्यसि।रामः
— धन्यवादः श्याम!, अहं निश्चितं गमिष्यामि।