Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - मथुरा यात्रा (Samskrit conversation - मथुरा यात्रा)

मथुरा यात्रा

  • रामः नमस्ते श्याम!, किं त्वं कदापि मथुरां गतवान्?

  • श्यामः नमस्ते राम! आम्, अहं गतवर्षे मथुरां गतवान्।

  • रामः तत्र का विशेषता आसीत्?

  • श्यामः — श्रीकृष्णजन्मभूमिमन्दिरं बहु पवित्रम् आकर्षकं अस्ति।

  • रामः अपि तत्र सम्मर्दः भवति?

  • श्यामः आम्, विशेषतः उत्सवकाले।

  • रामः — यमुनानदी कथं दृश्यते तत्र?

  • श्यामः सा अतीव शुभ्रा शुद्धा दृश्यते।

  • रामः किं त्वं वृन्दावनम् अपि दृष्टवान्?

  • श्यामः आम्, तत्र वातावरणम् अतीव भक्तिपूर्णम् अस्ति।

  • रामः अहम् अपि मथुरां गन्तुम् इच्छामि।

  • श्यामः अवश्यं गच्छ, तत्र आत्मशान्तिः प्राप्स्यसि।

  • रामः धन्यवादः श्याम!, अहं निश्चितं गमिष्यामि।