संस्कृत वार्तालाप - कालावस्था विषये मित्रयोः संवादः (Samskrit conversation - कालावस्था विषये मित्रयोः संवादः)
कालावस्था विषये मित्रयोः संवादः
अखिलः
— नमस्कारः। भवान् कुशली वा?गणेशः
— अहं कुशली अस्मि। कः विशेषः?अखिलः
— कालावस्था विषये किञ्चित् ज्ञातुम् इच्छा अस्ति।गणेशः
— अस्तु। इदानीं ग्रीष्मकालः अतीव ताप: भविष्यति।अखिलः
— पुनः कः?गणेशः
— पुन: वर्षाऋतुः। अनन्तरं शीतकालं भविष्यति।अखिलः
— उत्तमम्। अस्माकं भारतस्य कालावस्था समीचीना एव।