Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - स्वातन्त्र्य दिने अध्यापिका छात्रयो: संवादः। (Samskrit conversation - स्वातन्त्र्य दिने अध्यापिका छात्रयो: संवादः।)

स्वातन्त्र्य दिने अध्यापिका छात्रयो: संवादः।

  • अध्यापिका — प्रिय छात्राः सर्वेभ्य: स्वातन्त्र्यदिनस्य शुभाशंसा

  • छात्रा: — स्वातन्त्र्यदिनस्य शुभकामनाः।

  • अध्यापिका अस्माकं राष्ट्रपिता कः?

  • छात्रः — महात्मागान्धी।

  • अध्यापिका उत्तमम्। १९४७ तमे वर्षे अगस्त मासस्य १४ दिनाङ्के अस्माकं भारत: स्वतन्त्र्यराज्यः अभवत्।

  • छात्रः — स्वातंत्र्य अर्थं के के प्रवर्तितवन्तः?

  • अध्यापिका — महात्मा गान्धी, सुभाषचन्द्रभोस्, भगतसिंह:, रानी लक्ष्मीबाई, सरदार वल्लभभाई पटेल् एते मुख्यः आसन्।

  • छात्रः अस्माकं राष्ट्रस्य स्वातन्त्र्ये अहमपि प्रौढः भवामि।

  • अध्यापिका अस्तु। यूयं अस्माकं राष्ट्रस्य परिपालनाय सम्यक् रीत्या प्रवर्तनं कुरुत।

  • छात्रः - आम्। वयं कुर्मः। धन्यवादः।