संस्कृत वार्तालाप - स्वातन्त्र्य दिने अध्यापिका छात्रयो: संवादः। (Samskrit conversation - स्वातन्त्र्य दिने अध्यापिका छात्रयो: संवादः।)
स्वातन्त्र्य दिने अध्यापिका छात्रयो: संवादः।
अध्यापिका
— प्रिय छात्राः सर्वेभ्य: स्वातन्त्र्यदिनस्य शुभाशंसाछात्रा:
— स्वातन्त्र्यदिनस्य शुभकामनाः।अध्यापिका
— अस्माकं राष्ट्रपिता कः?छात्रः
— महात्मागान्धी।अध्यापिका
— उत्तमम्। १९४७ तमे वर्षे अगस्त मासस्य १४ दिनाङ्के अस्माकं भारत: स्वतन्त्र्यराज्यः अभवत्।छात्रः
— स्वातंत्र्य अर्थं के के प्रवर्तितवन्तः?अध्यापिका
— महात्मा गान्धी, सुभाषचन्द्रभोस्, भगतसिंह:, रानी लक्ष्मीबाई, सरदार वल्लभभाई पटेल् च एते मुख्यः आसन्।छात्रः
— अस्माकं राष्ट्रस्य स्वातन्त्र्ये अहमपि प्रौढः भवामि।अध्यापिका
— अस्तु। यूयं अस्माकं राष्ट्रस्य परिपालनाय सम्यक् रीत्या प्रवर्तनं कुरुत।छात्रः - आम्। वयं कुर्मः। धन्यवादः।