Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - गान्धिजयन्ती (Samskrit conversation - गान्धिजयन्ती)

गान्धिजयन्ती

  • अध्यापिका — नमस्कारः। अद्य कस्य जन्मदिनम्?

  • छात्रः — महात्मागान्धि महोदयस्य जन्मदिनम्।

  • अध्यापिका आम्। श्रीमोहनदासकरमचन्दगान्धि इति तस्य नाम।

  • छात्रः सः अस्माकं राष्ट्रपिता अस्ति।

  • अध्यापिका आम्। सः कुत्र जन्म अलभत् ?

  • छात्रः — स: गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म अलभत् ।

  • अध्यापिका उत्तमम्। तस्य पितरौ कौ?

  • छात्रः माता श्रीमती पुतलीबायी, पिता श्रीकरमचन्दगान्धि च।

  • अध्यापिका अस्तु। तस्य पत्नी का?

  • छात्रः — पत्न्याः नाम कस्तूरबा इति।

  • अध्यापिका सः अभिभाषकः आसीत्। पुनः उद्योगं त्यक्त्वा स्वातंत्र्यं समरार्थं गतवान्।

  • छात्रः सः समादानस्य पन्थायां स्वातंत्र्यसमरं नीतवान्।

  • अध्यापिका भवद्भिः सर्वैः गान्धिवर्यस्य विषये पठितव्यम्

  • छात्रः — निश्चयेन पठामि।