संस्कृत वार्तालाप - गान्धिजयन्ती (Samskrit conversation - गान्धिजयन्ती)
गान्धिजयन्ती
अध्यापिका
— नमस्कारः। अद्य कस्य जन्मदिनम्?छात्रः
— महात्मागान्धि महोदयस्य जन्मदिनम्।अध्यापिका
— आम्। श्रीमोहनदासकरमचन्दगान्धि इति तस्य नाम।छात्रः
— सः अस्माकं राष्ट्रपिता अस्ति।अध्यापिका
— आम्। सः कुत्र जन्म अलभत् ?छात्रः
— स: गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म अलभत् ।अध्यापिका
— उत्तमम्। तस्य पितरौ कौ?छात्रः
— माता श्रीमती पुतलीबायी, पिता श्रीकरमचन्दगान्धि च।अध्यापिका
— अस्तु। तस्य पत्नी का?छात्रः
— पत्न्याः नाम कस्तूरबा इति।अध्यापिका
— सः अभिभाषकः आसीत्। पुनः उद्योगं त्यक्त्वा स्वातंत्र्यं समरार्थं गतवान्।छात्रः
— सः समादानस्य पन्थायां स्वातंत्र्यसमरं नीतवान्।अध्यापिका
— भवद्भिः सर्वैः गान्धिवर्यस्य विषये पठितव्यम्छात्रः
— निश्चयेन पठामि।