संस्कृत वार्तालाप - दीपावल्यां माता-पुत्रयो: संवादः (Samskrit conversation - दीपावल्यां माता-पुत्रयो: संवादः)
दीपावल्यां माता-पुत्रयो: संवादः
माता
— पुत्र! सुप्रभातम्। दीेपावली-दिनस्य शुभाशंसाः।पुत्रः
— सुप्रभातं मात:। दीपावल्याः शुभकामना:।माता
— शीघ्रं स्नानं कृत्वा नूतनं वस्त्रं धरतु।पुत्रः
— आम् मात:!... आगच्छामि।माता
— उत्तमम्।पुत्रः
— अम्ब! वयं किमर्थं दीपावल्या: आचरणं कुर्म:? कः विशेषः?माता
— पूर्वं भारते नरकासुरः इति एकः असुरः आसीत्, सः सर्वेभ्य: जनेभ्यः बहु पीडनं कृतवान्,पुत्रः
— एवं वा ..पुनः?माता
— सर्वे जनानां रक्षणार्थं श्रीलक्ष्मीदेवी नरकासुरं वधं कृतवती। पुनः जनाः अतीव सन्तोषवन्तः अभवन्।पुत्रः
— अहमपि सन्तोषयामि।माता
— अस्य सन्तोषस्य आघोषरूपेण वयं नूतनवस्त्रं धृत्वा दीपं प्रज्वाल्य मधुरं खादयामः।पुत्रः
— अस्तु! सर्वेभ्य: दीपावली-दिनस्य शुभाशंसा:।