Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - दीपावल्यां माता-पुत्रयो: संवादः (Samskrit conversation - दीपावल्यां माता-पुत्रयो: संवादः)

दीपावल्यां माता-पुत्रयो: संवादः

  • माता पुत्र! सुप्रभातम्। दीेपावली-दिनस्य शुभाशंसाः।

  • पुत्रः — सुप्रभातं मात:। दीपावल्याः शुभकामना:।

  • माता शीघ्रं स्नानं कृत्वा नूतनं वस्त्रं धरतु।

  • पुत्रः आम् मात:!... आगच्छामि।

  • माता उत्तमम्।

  • पुत्रः अम्ब! वयं किमर्थं दीपावल्या: आचरणं कुर्म:? कः विशेषः?

  • माता पूर्वं भारते नरकासुरः इति एकः असुरः आसीत्, सः सर्वेभ्य: जनेभ्यः बहु पीडनं कृतवान्,

  • पुत्रः एवं वा ..पुनः?

  • माता सर्वे जनानां रक्षणार्थं श्रीलक्ष्मीदेवी नरकासुरं वधं कृतवती। पुनः जनाः अतीव सन्तोषवन्तः अभवन्।

  • पुत्रः अहमपि सन्तोषयामि।

  • माता अस्य सन्तोषस्य आघोषरूपेण वयं नूतनवस्त्रं धृत्वा दीपं प्रज्वाल्य मधुरं खादयामः।

  • पुत्रः अस्तु! सर्वेभ्य: दीपावली-दिनस्य शुभाशंसा:।