संस्कृत वार्तालाप - सीतायाः विषये रामलक्ष्मणयोः संवादः (Samskrit conversation - सीतायाः विषये रामलक्ष्मणयोः संवादः)
सीतायाः विषये रामलक्ष्मणयोः संवादः
रामः
— लक्ष्मण, सीता कुत्र अस्ति?लक्ष्मणः
— भ्रातः, अहं तां न दृष्टवान्।रामः
— अहं अतीव दुखितः अस्मि।लक्ष्मणः
— भ्रातः, मा चिन्तय। अहं तां अन्वेषयिष्यामि।रामः
— सीतां विना मम जीवनं शून्यम् अस्ति।लक्ष्मणः
— अहं जानामि, भ्रातः। तां शीघ्रम् अन्वेषयिष्यामः।रामः
— सीता मम प्राणप्रिया अस्ति।लक्ष्मणः
— अहमपि तां माता इतिवत् स्निह्यामि।रामः
— तस्याः विना अहं किमपि न करिष्यामि।लक्ष्मणः
— भ्रातः, धैर्यं धारय।