Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - सीतायाः विषये रामलक्ष्मणयोः संवादः (Samskrit conversation - सीतायाः विषये रामलक्ष्मणयोः संवादः)

सीतायाः विषये रामलक्ष्मणयोः संवादः

  • रामः लक्ष्मण, सीता कुत्र अस्ति?

  • लक्ष्मणः भ्रातः, अहं तां दृष्टवान्।

  • रामः अहं अतीव दुखितः अस्मि।

  • लक्ष्मणः भ्रातः, मा चिन्तय। अहं तां अन्वेषयिष्यामि।

  • रामः सीतां विना मम जीवनं शून्यम् अस्ति।

  • लक्ष्मणः अहं जानामि, भ्रातः। तां शीघ्रम् अन्वेषयिष्यामः।

  • रामः सीता मम प्राणप्रिया अस्ति।

  • लक्ष्मणः अहमपि तां माता इतिवत् स्निह्यामि।

  • रामः तस्याः विना अहं किमपि करिष्यामि।

  • लक्ष्मणः भ्रातः, धैर्यं धारय।