संस्कृत वार्तालाप - संवादः - स्वामी रामसमर्थदासः (Samskrit conversation - संवादः - स्वामी रामसमर्थदासः)
संवादः - स्वामी रामसमर्थदासः
राहुलः
— किं त्वं रामसमर्थदासस्य विषये श्रुतवान् वा?विनयः
— आम्, सः उत्तर-भारतदेशे जातः, महान् सन्तः आसीत्।राहुलः
— एवं श्रूयते यत् तेन सहस्त्रशः जनान् आध्यात्मिकमार्गं प्रति प्रेरितम्।विनयः
— सत्यम्, सः साधकान् भक्तिं सेवां संयमं च उपदिशत्।राहुलः
— तस्य जीवनम् अत्युत्तमं त्यागमयं च आसीत्।विनयः
— सः ग्रामं ग्रामं गत्वा धर्मप्रचारं कृतवान्।राहुलः
— किं सः कस्यचित् विशेषगुरुपरंपरायाः अनुयायी आसीत्?विनयः
— आम्, सः दत्तात्रेयसम्प्रदायेन प्रेरितः आसीत्।राहुलः
— अद्यापि तस्य उपदेशाः जनान् मार्गं दर्शयन्ति।विनयः
— नूनम्, तस्य जीवनमेव उपदेशः आसीत्।