Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - संवादः - स्वामी रामसमर्थदासः (Samskrit conversation - संवादः - स्वामी रामसमर्थदासः)

संवादः - स्वामी रामसमर्थदासः

  • राहुलः किं त्वं रामसमर्थदासस्य विषये श्रुतवान् वा?

  • विनयः आम्, सः उत्तर-भारतदेशे जातः, महान् सन्तः आसीत्।

  • राहुलः एवं श्रूयते यत् तेन सहस्त्रशः जनान् आध्यात्मिकमार्गं प्रति प्रेरितम्।

  • विनयः सत्यम्, सः साधकान् भक्तिं सेवां संयमं उपदिशत्।

  • राहुलः तस्य जीवनम् अत्युत्तमं त्यागमयं आसीत्।

  • विनयः सः ग्रामं ग्रामं गत्वा धर्मप्रचारं कृतवान्।

  • राहुलः किं सः कस्यचित् विशेषगुरुपरंपरायाः अनुयायी आसीत्?

  • विनयः आम्, सः दत्तात्रेयसम्प्रदायेन प्रेरितः आसीत्।

  • राहुलः अद्यापि तस्य उपदेशाः जनान् मार्गं दर्शयन्ति।

  • विनयः — नूनम्, तस्य जीवनमेव उपदेशः आसीत्।