Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - संवादः- गगन् नारङ्गः (Samskrit conversation - संवादः- गगन् नारङ्गः)

संवादः- गगन् नारङ्गः

  • छात्रः — भोः मित्र! अद्य गगन् नारङ्गस्य जन्मदिवसः अस्ति।

  • छात्रः सत्यम्! सः ओलम्पिक्-पदक-विजेता अस्ति।

  • छात्रः तस्य आचरणम् अपि अतीव अनुकरणीयम् अस्ति।

  • छात्रः आम्, सः सर्वदा विनयी अनुशासितः अस्ति।

  • छात्रः — नवयुवकाः तस्मात् प्रेरणां लभन्ताम्।

  • छात्रः उत्तमम् आचरणं दीर्घकालीनं गौरवं ददाति।

  • छात्रः किं वयम् अपि तादृशम् आचरणं पालयन्तः स्मः?

  • छात्रः सर्वदा, किन्तु अद्य आरभामहे।

  • छात्रः — चरित्रेण एव सिद्धिः शोभते।

  • छात्रः सत्यम्, तस्य सम्मानार्थम् उत्तमं कार्यं कुर्मः।

  • छात्रः अयं सर्वश्रेष्ठउपायनं जन्मदिने तस्य कृते

  • छात्रः — नूनमेव, अस्माकं कृते संस्काराय सुअवसरः अपि।

  • छात्रौ — गगन् नारङ्गाय जन्मदिनस्य शुभकामनाः!