संस्कृत वार्तालाप - संवादः- गगन् नारङ्गः (Samskrit conversation - संवादः- गगन् नारङ्गः)
संवादः- गगन् नारङ्गः
छात्रः
— भोः मित्र! अद्य गगन् नारङ्गस्य जन्मदिवसः अस्ति।छात्रः
— सत्यम्! सः ओलम्पिक्-पदक-विजेता अस्ति।छात्रः
— तस्य आचरणम् अपि अतीव अनुकरणीयम् अस्ति।छात्रः
— आम्, सः सर्वदा विनयी अनुशासितः च अस्ति।छात्रः
— नवयुवकाः तस्मात् प्रेरणां लभन्ताम्।छात्रः
— उत्तमम् आचरणं दीर्घकालीनं गौरवं च ददाति।छात्रः
— किं वयम् अपि तादृशम् आचरणं पालयन्तः स्मः?छात्रः
— न सर्वदा, किन्तु अद्य आरभामहे।छात्रः
— चरित्रेण एव सिद्धिः शोभते।छात्रः
— सत्यम्, तस्य सम्मानार्थम् उत्तमं कार्यं कुर्मः।छात्रः
— अयं सर्वश्रेष्ठउपायनं जन्मदिने तस्य कृते ।छात्रः
— नूनमेव, अस्माकं कृते संस्काराय सुअवसरः अपि।छात्रौ
— गगन् नारङ्गाय जन्मदिनस्य शुभकामनाः!