Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - काशीहिन्दूविश्वविद्यालयः (Samskrit conversation - काशीहिन्दूविश्वविद्यालयः)

काशीहिन्दूविश्वविद्यालयः

  • रामः नमस्ते श्याम! किं त्वं काशीहिन्दूविश्वविद्यालयस्य विषये श्रुतवान् वा?

  • श्यामः — आं राम! एषः भारतस्य अतीव प्रसिद्धः विश्वविद्यालयः अस्ति।

  • रामः — एष: १९१६ तमे वर्षे पण्डितमदनमोहनमालवीयेन स्थापितः आसीत्।

  • श्यामः एषः वाराणस्यां स्थितः अस्ति, या आध्यात्मिकनगरी मन्यते।

  • रामः तत्र बहुविधविषयाणां पाठनं भवति ,यथा विज्ञानम्, कला, संस्कृतम्, चिकित्साशास्त्रादिकञ्च।

  • श्यामः किं त्वं जानासि, विदेशीयाः अपि अत्र अध्ययनं कुर्वन्ति।

  • रामः आम्, अत्रत्य वातावरणम् अध्ययनाय अनुसन्धानाय उपयुक्तम् अस्ति।

  • श्यामः मया श्रुतं यत् एतस्य परिसरः अतीव सुन्दरः विस्तीर्णश्च अस्ति।

  • रामः सत्यम्, तत्र भारतस्य एकः प्रमुखः ग्रन्थालयः अपि अस्ति।

  • श्यामः — संस्कृतविभागः अत्र बहु प्रसिद्धः अस्ति।

  • रामः अहमपि अत्र अध्ययनं कर्तुं चिन्तयामि।

  • श्यामः — उत्तमं चिन्तनम्, राम!

  • रामः धन्यवादः श्याम! तत्र गत्वा एकवारं पश्येव।