संस्कृत वार्तालाप - काशीहिन्दूविश्वविद्यालयः (Samskrit conversation - काशीहिन्दूविश्वविद्यालयः)
काशीहिन्दूविश्वविद्यालयः
रामः
— नमस्ते श्याम! किं त्वं काशीहिन्दूविश्वविद्यालयस्य विषये श्रुतवान् वा?श्यामः
— आं राम! एषः भारतस्य अतीव प्रसिद्धः विश्वविद्यालयः अस्ति।रामः
— एष: १९१६ तमे वर्षे पण्डितमदनमोहनमालवीयेन स्थापितः आसीत्।श्यामः
— एषः वाराणस्यां स्थितः अस्ति, या आध्यात्मिकनगरी मन्यते।रामः
— तत्र बहुविधविषयाणां पाठनं भवति ,यथा विज्ञानम्, कला, संस्कृतम्, चिकित्साशास्त्रादिकञ्च।श्यामः
— किं त्वं जानासि, विदेशीयाः अपि अत्र अध्ययनं कुर्वन्ति।रामः
— आम्, अत्रत्य वातावरणम् अध्ययनाय अनुसन्धानाय च उपयुक्तम् अस्ति।श्यामः
— मया श्रुतं यत् एतस्य परिसरः अतीव सुन्दरः विस्तीर्णश्च अस्ति।रामः
— सत्यम्, तत्र भारतस्य एकः प्रमुखः ग्रन्थालयः अपि अस्ति।श्यामः
— संस्कृतविभागः अत्र बहु प्रसिद्धः अस्ति।रामः
— अहमपि अत्र अध्ययनं कर्तुं चिन्तयामि।श्यामः
— उत्तमं चिन्तनम्, राम!रामः
— धन्यवादः श्याम! तत्र गत्वा एकवारं पश्येव।