Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - महाराणाप्रतापः (Samskrit conversation - महाराणाप्रतापः)

महाराणाप्रतापः

  • शिक्षकः — हे बालकाः!, यूयं जानीथ वा कोऽयं महाराणाप्रतापः?

  • छात्रःआम्, सः मेवाडदेशस्य राजा आसीत्।

  • छात्रःसः अकबरस्य अधीनतां कदापि अङ्गीकृतवान्।

  • शिक्षकः समीचीनम्। सः स्वाभिमानी वीरः आसीत्।

  • छात्रःसः हल्दीघाटीनामकयुद्धे साहसं प्रदर्शितवान्।

  • शिक्षकः — साधु। तस्य चेतकनाम्नः अश्वस्य कथा अपि प्रसिद्धा अस्ति।

  • छात्रः — चेतकः आहतः सन् अपि प्रतापं रक्षितवान्।

  • शिक्षकः — प्रतापस्य जीवनम् अस्मान् देशभक्तिम् आत्मगौरवं शिक्षयति।

  • छात्राः वयम् अपि तादृश: साहसी सत्यनिष्ठः भवितुम् इच्छामः।

  • शिक्षकः उत्तमम्। एषा एव उत्तमा श्रद्धाञ्जलिः।

  • छात्राः जयतु महाराणाप्रतापः!

  • शिक्षकः जयतु!

  • शिक्षकः अद्य तस्य जन्मदिनस्य अवसरः, श्रद्धया तं नमामः।

  • छात्राः — महाराणाप्रतापस्य जन्मजयन्त्याः शुभकामनाः!