संस्कृत वार्तालाप - महाराणाप्रतापः (Samskrit conversation - महाराणाप्रतापः)
महाराणाप्रतापः
शिक्षकः
— हे बालकाः!, यूयं जानीथ वा कोऽयं महाराणाप्रतापः?छात्रः १
— आम्, सः मेवाडदेशस्य राजा आसीत्।छात्रः २
— सः अकबरस्य अधीनतां न कदापि अङ्गीकृतवान्।शिक्षकः
— समीचीनम्। सः स्वाभिमानी वीरः च आसीत्।छात्रः ३
— सः हल्दीघाटीनामकयुद्धे साहसं प्रदर्शितवान्।शिक्षकः
— साधु। तस्य चेतकनाम्नः अश्वस्य कथा अपि प्रसिद्धा अस्ति।छात्रः ४
— चेतकः आहतः सन् अपि प्रतापं रक्षितवान्।शिक्षकः
— प्रतापस्य जीवनम् अस्मान् देशभक्तिम् आत्मगौरवं च शिक्षयति।छात्राः
— वयम् अपि तादृश: साहसी सत्यनिष्ठः च भवितुम् इच्छामः।शिक्षकः
— उत्तमम्। एषा एव उत्तमा श्रद्धाञ्जलिः।छात्राः
— जयतु महाराणाप्रतापः!शिक्षकः
— जयतु!शिक्षकः
— अद्य तस्य जन्मदिनस्य अवसरः, श्रद्धया तं नमामः।छात्राः
— महाराणाप्रतापस्य जन्मजयन्त्याः शुभकामनाः!