Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - संस्कृतसंवादः परशुरामजयन्ती (Samskrit conversation - संस्कृतसंवादः परशुरामजयन्ती)

संस्कृतसंवादः परशुरामजयन्ती

  • आदित्यः — रोहित!, अद्य कः पर्वः अस्ति?

  • रोहितः अद्य परशुरामजयन्ती अस्ति।

  • आदित्यः कः परशुरामः आसीत्?

  • रोहितः सः भगवतः विष्णोः षष्ठमावतारः मन्यते।

  • आदित्यः किं सः क्षत्रियैः सह युद्धम् अकरोत्?

  • रोहितः आम्, सः दुष्टक्षत्रियान् विनाशितवान्।

  • आदित्यः सः कस्य शस्त्रस्य निपुणः आसीत्?

  • रोहितः सः परशोः कृते प्रसिद्धः आसीत्।

  • आदित्यः किं सः ब्राह्मणवर्गे जातः आसीत्?

  • रोहितः आम्, सन् ब्राह्मणः अपि सः क्षात्रं धर्मम् आचरत्।