संस्कृत वार्तालाप - संस्कृतसंवादः परशुरामजयन्ती (Samskrit conversation - संस्कृतसंवादः परशुरामजयन्ती)
संस्कृतसंवादः परशुरामजयन्ती
आदित्यः
— रोहित!, अद्य कः पर्वः अस्ति?रोहितः
— अद्य परशुरामजयन्ती अस्ति।आदित्यः
— कः परशुरामः आसीत्?रोहितः
— सः भगवतः विष्णोः षष्ठमावतारः मन्यते।आदित्यः
— किं सः क्षत्रियैः सह युद्धम् अकरोत्?रोहितः
— आम्, सः दुष्टक्षत्रियान् विनाशितवान्।आदित्यः
— सः कस्य शस्त्रस्य निपुणः आसीत्?रोहितः
— सः परशोः कृते प्रसिद्धः आसीत्।आदित्यः
— किं सः ब्राह्मणवर्गे जातः आसीत्?रोहितः
— आम्, सन् ब्राह्मणः अपि सः क्षात्रं धर्मम् आचरत्।