Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - अध्यापक-छात्रयोः संवादः- (Samskrit conversation - अध्यापक-छात्रयोः संवादः-)

अध्यापक-छात्रयोः संवादः-

  • अध्यापकः छात्राः! परीक्षा समीपस्था अस्ति। भवतां सिद्धता कथम् अस्ति?

  • प्रथमछात्रः — भोः गुरो! वयं प्रतिदिनम् अभ्यासं कुर्मः।

  • द्वितीयछात्रः किन्तु किञ्चन विषये सन्देहः अस्ति।

  • अध्यापकः कथम्? कस्मिन् विषये कठिनता अस्ति?

  • तृतीयछात्रः — गणितविषये विज्ञानविषये गुरो!।

  • अध्यापकः चिन्तां मा कुरुत! वयम् अतिरिक्तशिक्षां दास्यामः।

  • प्रथमछात्रः — गुरो! धन्यवादः, अस्य लाभः अस्माकं कृते महान् भविष्यति।

  • द्वितीयछात्रः किं वयम् आदर्शप्रश्नपत्राणि अपि अभ्यासयेम?

  • अध्यापकः — नूनम्! प्रतिदिनम् एकं प्रश्नपत्रं साधयेयुः।

  • तृतीयछात्रः — गुरो! किं वयं व्यक्तिगतं मार्गदर्शनं प्राप्नुयाम?

  • अध्यापकः — निश्चितम्, यत्र कुत्रापि सन्देहः अस्ति, मां पृच्छन्तु।

  • प्रथमछात्रः वयं सम्पूर्ण-मनोयोगेन अध्ययनं करिष्यामः।

  • द्वितीयछात्रः अस्यां परीक्षायाम् उत्तमान् अङ्कान् प्राप्स्यामः।

  • अध्यापकः — यत्नेनैव विजयः साध्यते।

  • सर्वे छात्राः धन्यवादः गुरो! वयं सम्पूर्णप्रयत्नं करिष्यामः।