संस्कृत वार्तालाप - अध्यापक-छात्रयोः संवादः- (Samskrit conversation - अध्यापक-छात्रयोः संवादः-)
अध्यापक-छात्रयोः संवादः-
अध्यापकः
— छात्राः! परीक्षा समीपस्था अस्ति। भवतां सिद्धता कथम् अस्ति?प्रथमछात्रः
— भोः गुरो! वयं प्रतिदिनम् अभ्यासं कुर्मः।द्वितीयछात्रः
— किन्तु किञ्चन विषये सन्देहः अस्ति।अध्यापकः
— कथम्? कस्मिन् विषये कठिनता अस्ति?तृतीयछात्रः
— गणितविषये विज्ञानविषये च गुरो!।अध्यापकः
— चिन्तां मा कुरुत! वयम् अतिरिक्तशिक्षां दास्यामः।प्रथमछात्रः
— गुरो! धन्यवादः, अस्य लाभः अस्माकं कृते महान् भविष्यति।द्वितीयछात्रः
— किं वयम् आदर्शप्रश्नपत्राणि अपि अभ्यासयेम?अध्यापकः
— नूनम्! प्रतिदिनम् एकं प्रश्नपत्रं साधयेयुः।तृतीयछात्रः
— गुरो! किं वयं व्यक्तिगतं मार्गदर्शनं प्राप्नुयाम?अध्यापकः
— निश्चितम्, यत्र कुत्रापि सन्देहः अस्ति, मां पृच्छन्तु।प्रथमछात्रः
— वयं सम्पूर्ण-मनोयोगेन अध्ययनं करिष्यामः।द्वितीयछात्रः
— अस्यां परीक्षायाम् उत्तमान् अङ्कान् प्राप्स्यामः।अध्यापकः
— यत्नेनैव विजयः साध्यते।सर्वे छात्राः
— धन्यवादः गुरो! वयं सम्पूर्णप्रयत्नं करिष्यामः।