Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - आदिशङ्कराचार्यः (Samskrit conversation - आदिशङ्कराचार्यः)

आदिशङ्कराचार्यः

  • केशवः किं त्वम् आदिशङ्कराचार्यस्य विषये जानासि वा?

  • माधवः जानामि, सः अद्वैतवेदान्तस्य महानाचार्यः आसीत्।

  • केशवः सः बाल्यकाले एव आभारतस्य यात्रां कृतवान् खलु?

  • माधवः आम्, अष्टवर्षे एव सन्यासं गृहीतवान्।

  • केशवः तस्य रचनाः अद्यापि पठ्यन्ते।

  • माधवः सत्यम्, तस्य भाष्यम् अद्वैतदर्शनस्य आधारमस्ति।

  • केशवः सः चतुरः मठान् अपि संस्थापितवान्।

  • माधवः आम् , ज्योतिर्मठः, गोवर्धनमठः, शारदापीठं, शृङ्गेरीमठः च।

  • केशवः किं सः केवलं वेदेषु एव कार्यं कृतवान्?

  • माधवः न, सः उपनिषत्सु, गीता- ब्रह्मसूत्रेषु अपि भाष्यं लिखितवान्।

  • केशवः तस्य विचाराः अद्यापि प्रासङ्गिकाः।

  • माधवः सत्यम्, सः भारतीयदर्शनस्य अमरस्तम्भः अस्ति।