संस्कृत वार्तालाप - आदिशङ्कराचार्यः (Samskrit conversation - आदिशङ्कराचार्यः)
आदिशङ्कराचार्यः
केशवः
— किं त्वम् आदिशङ्कराचार्यस्य विषये जानासि वा?माधवः
— जानामि, सः अद्वैतवेदान्तस्य महानाचार्यः आसीत्।केशवः
— सः बाल्यकाले एव आभारतस्य यात्रां कृतवान् खलु?माधवः
— आम्, अष्टवर्षे एव सन्यासं गृहीतवान्।केशवः
— तस्य रचनाः अद्यापि पठ्यन्ते।माधवः
— सत्यम्, तस्य भाष्यम् अद्वैतदर्शनस्य आधारमस्ति।केशवः
— सः चतुरः मठान् अपि संस्थापितवान्।माधवः
— आम् , ज्योतिर्मठः, गोवर्धनमठः, शारदापीठं, शृङ्गेरीमठः च।केशवः
— किं सः केवलं वेदेषु एव कार्यं कृतवान्?माधवः
— न, सः उपनिषत्सु, गीता- ब्रह्मसूत्रेषु च अपि भाष्यं लिखितवान्।केशवः
— तस्य विचाराः अद्यापि प्रासङ्गिकाः।माधवः
— सत्यम्, सः भारतीयदर्शनस्य अमरस्तम्भः अस्ति।