Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - पिता-पुत्र संवादः कश्मीरदेश: (Samskrit conversation - पिता-पुत्र संवादः कश्मीरदेश:)

पिता-पुत्र संवादः कश्मीरदेश:

  • पिता पुत्र!, कश्मीरदेश: कथम् अस्ति?

  • पुत्र: — पितः!, कश्मीरदेशः अतीव सुन्दरः अस्ति।

  • पिता तत्र किं दृष्टवान्?

  • पुत्र: अहं हिमालयं डल्ल्-झीलस्थलं दृष्टवान्।

  • पिता तत्र कीदृशं वातावरणम् अस्ति?

  • पुत्र: अत्र अतीव शैत्यम् अस्ति।

  • पिता तत्र किं खादितवान्?

  • पुत्र: अहं विशिष्टान्नं (कश्मीरीपुलाव) दधिवटकं खादितवान्।

  • पिता तत्र किं क्रीडितवान्?

  • पुत्र: आम्, अहं हिमक्रीडायां भागं गृहीतवान्।