संस्कृत वार्तालाप - पिता-पुत्र संवादः कश्मीरदेश: (Samskrit conversation - पिता-पुत्र संवादः कश्मीरदेश:)
पिता-पुत्र संवादः कश्मीरदेश:
पिता
— पुत्र!, कश्मीरदेश: कथम् अस्ति?पुत्र:
— पितः!, कश्मीरदेशः अतीव सुन्दरः अस्ति।पिता
— तत्र किं दृष्टवान्?पुत्र:
— अहं हिमालयं डल्ल्-झीलस्थलं च दृष्टवान्।पिता
— तत्र कीदृशं वातावरणम् अस्ति?पुत्र:
— अत्र अतीव शैत्यम् अस्ति।पिता
— तत्र किं खादितवान्?पुत्र:
— अहं विशिष्टान्नं (कश्मीरीपुलाव) दधिवटकं च खादितवान्।पिता
— तत्र किं क्रीडितवान्?पुत्र:
— आम्, अहं हिमक्रीडायां भागं गृहीतवान्।