संस्कृत वार्तालाप - पिता-पुत्र संवादः भारतदेशे (Samskrit conversation - पिता-पुत्र संवादः भारतदेशे)
पिता-पुत्र संवादः भारतदेशे
पिता
— पुत्र!, भारतदेशस्य यात्रा कथम् अस्ति?पुत्र:
— पितः!, भारतदेशः अतीव विविधः अस्ति।पिता
— तत्र किं दृष्टवान्?पुत्र:
— अहं ताजमहलम्, कुतुबमीनार इति स्थलं च दृष्टवान्।पिता
— तत्र कीदृशं वातावरणम् अस्ति?पुत्र:
— अत्र बहु उष्णता अस्ति।पिता
— तत्र किं खादितवान्?पुत्र:
— अहं भारतीयभोजनं, त्रिकोणिकां च खादितवान्।पिता
— तत्र किं क्रीडितवान्?पुत्र:
— आम्, अहं बल्लकन्दुकक्रीडायां भागं गृहीतवान्।