Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - पिता-पुत्र संवादः भारतदेशे (Samskrit conversation - पिता-पुत्र संवादः भारतदेशे)

पिता-पुत्र संवादः भारतदेशे

  • पिता पुत्र!, भारतदेशस्य यात्रा कथम् अस्ति?

  • पुत्र: — पितः!, भारतदेशः अतीव विविधः अस्ति।

  • पिता तत्र किं दृष्टवान्?

  • पुत्र: अहं ताजमहलम्, कुतुबमीनार इति स्थलं दृष्टवान्।

  • पिता तत्र कीदृशं वातावरणम् अस्ति?

  • पुत्र: अत्र बहु उष्णता अस्ति।

  • पिता तत्र किं खादितवान्?

  • पुत्र: अहं भारतीयभोजनं, त्रिकोणिकां खादितवान्।

  • पिता तत्र किं क्रीडितवान्?

  • पुत्र: आम्, अहं बल्लकन्दुकक्रीडायां भागं गृहीतवान्।