notification icon 0
Notifications
share icon Share
संस्कृत वार्तालाप - चिकित्सक-रोगी दूरवाण्यां संवादः (Samskrit conversation - चिकित्सक-रोगी दूरवाण्यां संवादः)

चिकित्सक-रोगी दूरवाण्यां संवादः

  • चिकित्सकः नमस्ते, अहं चिकित्सकः अस्मि। भवान् कथम् अस्ति?

  • रोगी नमो नमः, अहं सम्यक् नास्मि।

  • चिकित्सकः कानि लक्षणानि अनुभूतानि?

  • रोगी मम शिरः ज्वरेण सह पीडायुक्तम् अस्ति।

  • चिकित्सकः कदा आरभ्य एतानि लक्षणानि अनुभूतानि?

  • रोगी त्रीणि दिनानि जातानि।

  • चिकित्सकः औषधं किमपि स्वीकृतवान् वा?

  • रोगी आम्, किन्तु लाभः नास्ति।

  • चिकित्सकः कृपया मम कार्यालयम् आगच्छतु, परीक्षणम् आवश्यकम् अस्ति।

  • रोगी अवश्यम्, अहं शीघ्रम् आगमिष्यामि।