Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत वार्तालाप - होली दिने मित्रयोः संवादः (Samskrit conversation - होली दिने मित्रयोः संवादः)

होली दिने मित्रयोः संवादः

  • अतुलः अरे मित्र ! होली दिनस्य शुभकामनाः।

  • कृष्णः शुभ होली।

  • अतुलः भवान् होली दिनस्य विशेषं जानाति वा?

  • कृष्णः आम्जानामि , होली वर्णानाम् उत्सवः।

  • अतुलः उत्तमम्अद्य श्वेत वस्त्रं धारयित्वा परस्परं विविधवर्णानां लेपनं कुर्मः।

  • कृष्णः होली महोत्सवस्य इतिहासः कः अस्ति?

  • अतुलः राधाकृष्णयोः दिव्यप्रेमस्य प्रतीकमस्ति होली।

  • कृष्णः अग्रिमे कः विशेषः?

  • अतुलः वसन्तस्य आगमनस्य तथा शिशिरस्य समाप्तेः सम्मानार्थम् अपि होली आचरति।

  • कृष्णः समीचीनम्। भवान् सम्यक् उक्तवान्। धन्यवादः।