संस्कृत वार्तालाप - होली दिने मित्रयोः संवादः (Samskrit conversation - होली दिने मित्रयोः संवादः)
होली दिने मित्रयोः संवादः
अतुलः
— अरे मित्र ! होली दिनस्य शुभकामनाः।कृष्णः
— शुभ होली।अतुलः
— भवान् होली दिनस्य विशेषं जानाति वा?कृष्णः
— आम् । जानामि , होली वर्णानाम् उत्सवः।अतुलः
— उत्तमम् । अद्य श्वेत वस्त्रं धारयित्वा परस्परं विविधवर्णानां लेपनं कुर्मः।कृष्णः
— होली महोत्सवस्य इतिहासः कः अस्ति?अतुलः
— राधाकृष्णयोः दिव्यप्रेमस्य प्रतीकमस्ति होली।कृष्णः
— अग्रिमे कः विशेषः?अतुलः
— वसन्तस्य आगमनस्य तथा शिशिरस्य समाप्तेः च सम्मानार्थम् अपि होली आचरति।कृष्णः
— समीचीनम्। भवान् सम्यक् उक्तवान्। धन्यवादः।