संस्कृत वार्तालाप - कबीरदासस्य विषये संवादः (Samskrit conversation - कबीरदासस्य विषये संवादः)
कबीरदासस्य विषये संवादः
रविः
— भवान् कबीरदासस्य द्विपथकाः (दोहा) पठितवान् किम्?सोनुः
— आम्! तस्य वाणी जीवनसत्यं दर्शयति।रीना
— सः समाजसुधारकः अपि आसीत् खलु।मधुः
— सः जाति-वर्ग-भेदभावनायाः विरोधम् अकरोत्।रविः
— तस्य भाषा कियती सरला आसीत्।सोनुः
— “सांच कहो तो मारन धावे” इति कियत् गूढम् उक्तम्।रीना
— सत्यम्, तस्य वचनानि हृदयं स्पृशन्ति।मधुः
— सः हिन्दूनां मुस्लिमानां च ऐक्यं समर्चयत्।रविः
— सः ईश्वरं न मन्दिरे न वा मस्जिदे, अपितु हृदि द्रष्टव्यम् इति उक्तवान्।सोनुः
— अतएव, जनाः तं साधुम्, कविम्, गुरुं च मन्यन्ते।रीनाः
— अद्यापि तस्य चिन्तनं प्रासङ्गिकम् अस्ति।मधुः
— तस्य द्विपथकाः (दोहा) आत्मज्ञानमार्गं प्रति नयन्ति।रविः
— सत्यमेव, कबीरवाणी अमरत्वं वर्तते।