notification icon 0
Notifications
share icon Share
संस्कृत वार्तालाप - कबीरदासस्य विषये संवादः (Samskrit conversation - कबीरदासस्य विषये संवादः)

कबीरदासस्य विषये संवादः

  • रविः भवान् कबीरदासस्य द्विपथकाः (दोहा) पठितवान् किम्?

  • सोनुः आम्! तस्य वाणी जीवनसत्यं दर्शयति।

  • रीना सः समाजसुधारकः अपि आसीत् खलु।

  • मधुः सः जाति-वर्ग-भेदभावनायाः विरोधम् अकरोत्।

  • रविः तस्य भाषा कियती सरला आसीत्।

  • सोनुः — “सांच कहो तो मारन धावे” इति कियत् गूढम् उक्तम्।

  • रीना सत्यम्, तस्य वचनानि हृदयं स्पृशन्ति।

  • मधुः सः हिन्दूनां मुस्लिमानां ऐक्यं समर्चयत्।

  • रविः सः ईश्वरं मन्दिरे वा मस्जिदे, अपितु हृदि द्रष्टव्यम् इति उक्तवान्।

  • सोनुः — अतएव, जनाः तं साधुम्, कविम्, गुरुं मन्यन्ते।

  • रीनाः अद्यापि तस्य चिन्तनं प्रासङ्गिकम् अस्ति।

  • मधुः तस्य द्विपथकाः (दोहा) आत्मज्ञानमार्गं प्रति नयन्ति।

  • रविः सत्यमेव, कबीरवाणी अमरत्वं वर्तते।