संस्कृत वार्तालाप - गुरु-शिष्ययोः संवादः नरसिंहजयन्ती (Samskrit conversation - गुरु-शिष्ययोः संवादः नरसिंहजयन्ती)
गुरु-शिष्ययोः संवादः नरसिंहजयन्ती
गुरुः
— वत्स! अद्य नरसिंहजयन्ती अस्ति। किं त्वम् एतस्य महत्त्वं जानासि वा?शिष्यः
— गुरो! अल्पं जानामि। कृपया विस्तरेण वदतु।गुरुः
— एषा जयन्ती भगवान् विष्णोः चतुर्थः अवतारः भगवान्नरसिंहस्य अवतरणदिवसः अस्ति। सः भक्तं प्रह्लादं रक्षितवान्।शिष्यः
— किं सः नरसिंहः अर्धनरः अर्धसिंहः आसीत्?गुरुः
— एवं सत्यं। हिरण्यकशिपोः वरः आसीत् यत् तं न मनुष्येण न पशुना न देवेन हन्यात्। एतदर्थं भगवान्नरसिंहावतारं कृतवान्।शिष्यः
— अद्भुतम्! भगवतः लीलाः अगम्याः।गुरुः
— अद्य दिने उपवासः, जपः, पूजनं च अत्यन्तं फलप्रदं भवति।शिष्यः
— अहम् अपि उपवासं कृत्वा पूजनं करोमि।गुरुः
— उत्तमं वत्स! भक्त्या युक्तः भव, तदा भगवत्कृपा लभ्यते।शिष्यः
— किं विशेषं मन्त्रं वा स्तोत्रम् अपि पठनीयम्?गुरुः
— आम्। नरसिंहकवचं पठनेन महत्फलं लभ्यते।शिष्यः
— अहम् अद्य तत् पाठम् अवश्यं करोमि।गुरुः
— साधु! भक्तानां रक्षणं भगवान्नरसिंहस्य धर्मः एव।