notification icon 0
Notifications
share icon Share
संस्कृत वार्तालाप - गुरु-शिष्ययोः संवादः नरसिंहजयन्ती (Samskrit conversation - गुरु-शिष्ययोः संवादः नरसिंहजयन्ती)

गुरु-शिष्ययोः संवादः नरसिंहजयन्ती

  • गुरुः — वत्स! अद्य नरसिंहजयन्ती अस्ति। किं त्वम् एतस्य महत्त्वं जानासि वा?

  • शिष्यः — गुरो! अल्पं जानामि। कृपया विस्तरेण वदतु।

  • गुरुः एषा जयन्ती भगवान् विष्णोः चतुर्थः अवतारः भगवान्नरसिंहस्य अवतरणदिवसः अस्ति। सः भक्तं प्रह्लादं रक्षितवान्।

  • शिष्यः किं सः नरसिंहः अर्धनरः अर्धसिंहः आसीत्?

  • गुरुः एवं सत्यं। हिरण्यकशिपोः वरः आसीत् यत् तं मनुष्येण पशुना देवेन हन्यात्। एतदर्थं भगवान्नरसिंहावतारं कृतवान्।

  • शिष्यः — अद्भुतम्! भगवतः लीलाः अगम्याः।

  • गुरुः अद्य दिने उपवासः, जपः, पूजनं अत्यन्तं फलप्रदं भवति।

  • शिष्यः अहम् अपि उपवासं कृत्वा पूजनं करोमि।

  • गुरुः — उत्तमं वत्स! भक्त्या युक्तः भव, तदा भगवत्कृपा लभ्यते।

  • शिष्यः किं विशेषं मन्त्रं वा स्तोत्रम् अपि पठनीयम्?

  • गुरुः आम्। नरसिंहकवचं पठनेन महत्फलं लभ्यते।

  • शिष्यः अहम् अद्य तत् पाठम् अवश्यं करोमि।

  • गुरुः — साधु! भक्तानां रक्षणं भगवान्नरसिंहस्य धर्मः एव।