Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - (Samskrit Shabdroop - )

ऌकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअलौअलः
द्वितीया (to)अलम्अलौॠन्
तृतीया (by/with/through)लाऌभ्याम्ऌभिः
चतुर्थी (to/for)लेऌभ्याम्ऌभ्यः
पञ्चमी (from)उल्ऌभ्याम्ऌभ्यः
षष्ठी (of/'s)उल्लोःॠणाम्
सप्तमी (in/on/at/among)अलिलोःऌषु
सम्बोधनम् (O!)हे अल्!हे अलौ!हे अलः!