Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - गमॢ (Samskrit Shabdroop - गमॢ)

गमॢ

ऌकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमागमागमलौगमलः
द्वितीया (to)गमलम्गमलौगमॄन्
तृतीया (by/with/through)गम्लागमॢभ्याम्गमॢभिः
चतुर्थी (to/for)गम्लेगमॢभ्याम्गमॢभ्यः
पञ्चमी (from)गमुल्गमॢभ्याम्गमॢभ्यः
षष्ठी (of/'s)गमुल्गम्लोःगमॄणाम्
सप्तमी (in/on/at/among)गमलिगम्लोःगमॢषु
सम्बोधनम् (O!)हे गमल्!हे गमलौ!हे गमलः!