Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - तॄ (Samskrit Shabdroop - तॄ)

तॄ

ॠकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमातीः / तॄःतिरौ / त्रौतिरः / त्रः
द्वितीया (to)तिरम् /तॄम्तिरौ / त्रौतिरः / तॄन्
तृतीया (by/with/through)तिरा / त्रातीर्भ्याम्तॄ / भ्याम्तीर्भिः / तॄभिः
चतुर्थी (to/for)तिरे / त्रेतीर्भ्याम् /तॄभ्याम्तीर्भ्यः/ तॄभ्यः
पञ्चमी (from)तिरः / त्रःतीर्भ्याम् / तॄभ्याम्तीर्भ्यः / तॄभ्यः
षष्ठी (of/'s)तिरः/ त्रःतिरोः/ त्रोःतिराम् / त्राम्
सप्तमी (in/on/at/among)तिरि / त्रितिरोः/ त्रोःतीर्षु / तॄषु
सम्बोधनम् (O!)हे तीः! / हे तृः!हे तिरौ! / हे त्रौ!हे तिरः! / हे त्रः!