#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - तॄ (Samskrit Shabdroop - तॄ)

तॄ

ॠकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

तीः / तॄः

तिरौ / त्रौ

तिरः / त्रः

द्वितीया

तिरम् /तॄम्

तिरौ / त्रौ

तिरः / तॄन्

तृतीया

तिरा / त्रा

तीर्भ्याम्तॄ / भ्याम्

तीर्भिः / तॄभिः

चतुर्थी

तिरे / त्रे

तीर्भ्याम् /तॄभ्याम्

तीर्भ्यः/ तॄभ्यः

पञ्चमी

तिरः / त्रः

तीर्भ्याम् / तॄभ्याम्

तीर्भ्यः / तॄभ्यः

षष्ठी

तिरः/ त्रः

तिरोः/ त्रोः

तिराम् / त्राम्

सप्तमी

तिरि / त्रि

तिरोः/ त्रोः

तीर्षु / तॄषु

सम्बोधनम्

हे तीः! / हे तृः!

हे तिरौ! / हे त्रौ!

हे तिरः! / हे त्रः!