संस्कृत शब्दरूप - यूष (Samskrit Shabdroop - यूष)

यूष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

यूषः

यूषौ

यूषाः

द्वितीया

यूषम्

यूषौ

यूषान् / यूष्णः

तृतीया

यूषेण / युष्णा

यूषाभ्याम् / यूषभ्याम्

यूषैः / यूषभिः

चतुर्थी

यूषाय / यूष्णे

यूषाभ्याम् / यूषभ्याम्

यूषेभ्यः / यूषभ्यः

पञ्चमी

यूषात् / युषाद् / यूष्णः

यूषाभ्याम् / यूषभ्याम्

यूषेभ्यः / यूषभ्यः

षष्ठी

यूषस्य / यूष्णः

यूषयोः / यूष्णोः

यूषाणाम् / यूष्णाम्

सप्तमी

यूषे / यूष्णि / यूषणि

यूषयोः / यूष्णोः

यूषेषु / यूषसु

सम्बोधनम्

हे यूष !

हे यूषौ !

हे यूषाः !