संस्कृत शब्दरूप - सर्व (Samskrit Shabdroop - सर्व)

सर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सर्वः

सर्वौ

सर्वे

द्वितीया

सर्वम्

सर्वौ

सर्वान्

तृतीया

सर्वेण

सर्वाभ्याम्

सर्वैः

चतुर्थी

सर्वस्मै

सर्वाभ्याम्

सर्वेभ्यः

पञ्चमी

सर्वस्मात् / सर्वस्माद्

सर्वाभ्याम्

सर्वेभ्यः

षष्ठी

सर्वस्य

सर्वयोः

सर्वेषाम्

सप्तमी

सर्वस्मिन्

सर्वयोः

सर्वेषु

सम्बोधनम्

हे सर्व !

हे सर्वौ !

हे सर्वे !