Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सर्व (Samskrit Shabdroop - सर्व)

सर्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासर्वःसर्वौसर्वे
द्वितीया (to)सर्वम्सर्वौसर्वान्
तृतीया (by/with/through)सर्वेणसर्वाभ्याम्सर्वैः
चतुर्थी (to/for)सर्वस्मैसर्वाभ्याम्सर्वेभ्यः
पञ्चमी (from)सर्वस्मात् / सर्वस्माद्सर्वाभ्याम्सर्वेभ्यः
षष्ठी (of/'s)सर्वस्यसर्वयोःसर्वेषाम्
सप्तमी (in/on/at/among)सर्वस्मिन्सर्वयोःसर्वेषु
सम्बोधनम् (O!)हे सर्व !हे सर्वौ !हे सर्वे !