Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दोष (Samskrit Shabdroop - दोष)

दोष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादोषःदोषौदोषाः
द्वितीया (to)दोषम्दोषौदोषान् / दोष्णः
तृतीया (by/with/through)दोषेण / दोष्णादोषाभ्याम् / दोषभ्याम्दोषैः / दोषभिः
चतुर्थी (to/for)दोषाय / दोष्णेदोषाभ्याम् / दोषभ्याम्दोषेभ्यः / दोषभ्यः
पञ्चमी (from)दोषात् / दोषाद् / दोष्णः दोषाभ्याम् / दोषभ्याम् दोषेभ्यः / दोषभ्यः
षष्ठी (of/'s)दोषस्य / दोष्णः दोषयोः / दोष्णोः दोषाणाम् / दोष्णाम्
सप्तमी (in/on/at/among)दोषे / दोष्णि / दोषणि दोषयोः / दोष्णोः दोषेषु / दोषसु
सम्बोधनम् (O!)हे दोष ! हे दोषौ ! हे दोषाः !