संस्कृत शब्दरूप - दोष (Samskrit Shabdroop - दोष)

दोष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दोषः

दोषौ

दोषाः

द्वितीया

दोषम्

दोषौ

दोषान् / दोष्णः

तृतीया

दोषेण / दोष्णा

दोषाभ्याम् / दोषभ्याम्

दोषैः / दोषभिः

चतुर्थी

दोषाय / दोष्णे

दोषाभ्याम् / दोषभ्याम्

दोषेभ्यः / दोषभ्यः

पञ्चमी

दोषात् / दोषाद् / दोष्णः

दोषाभ्याम् / दोषभ्याम्

दोषेभ्यः / दोषभ्यः

षष्ठी

दोषस्य / दोष्णः

दोषयोः / दोष्णोः

दोषाणाम् / दोष्णाम्

सप्तमी

दोषे / दोष्णि / दोषणि

दोषयोः / दोष्णोः

दोषेषु / दोषसु

सम्बोधनम्

हे दोष !

हे दोषौ !

हे दोषाः !