Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ययी (Samskrit Shabdroop - ययी)

ययी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाययीःयय्यौयय्यः
द्वितीया (to)ययीम्यय्यौययीन्
तृतीया (by/with/through)यय्याययीभ्याम्ययीभिः
चतुर्थी (to/for)यय्येययीभ्याम्ययीभ्यः
पञ्चमी (from)यय्यःययीभ्याम्ययीभ्यः
षष्ठी (of/'s)यय्यःयय्योःयय्याम्
सप्तमी (in/on/at/among)ययीयय्योःययीषु
सम्बोधनम् (O!)हे ययीः !हे यय्यौ !हे यय्यः !