Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वातप्रमी (Samskrit Shabdroop - वातप्रमी)

वातप्रमी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावातप्रमीःवातप्रम्यौवातप्रम्यः
द्वितीया (to)वातप्रमीम्वातप्रम्यौवातप्रमीन्
तृतीया (by/with/through)वातप्रम्यावातप्रमीभ्याम्वातप्रमीभिः
चतुर्थी (to/for)वातप्रम्येवातप्रमीभ्याम्वातप्रमीभ्यः
पञ्चमी (from)वातप्रम्यःवातप्रमीभ्याम्वातप्रमीभ्यः
षष्ठी (of/'s)वातप्रम्यःवातप्रम्योःवातप्रम्याम्
सप्तमी (in/on/at/among)वातप्रमीवातप्रम्योःवातप्रमीषु
सम्बोधनम् (O!)हे वातप्रमीः !हे वातप्रम्यौ !हे वातप्रम्यः !