संस्कृत शब्दरूप - वातप्रमी (Samskrit Shabdroop - वातप्रमी)

वातप्रमी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वातप्रमीः

वातप्रम्यौ

वातप्रम्यः

द्वितीया

वातप्रमीम्

वातप्रम्यौ

वातप्रमीन्

तृतीया

वातप्रम्या

वातप्रमीभ्याम्

वातप्रमीभिः

चतुर्थी

वातप्रम्ये

वातप्रमीभ्याम्

वातप्रमीभ्यः

पञ्चमी

वातप्रम्यः

वातप्रमीभ्याम्

वातप्रमीभ्यः

षष्ठी

वातप्रम्यः

वातप्रम्योः

वातप्रम्याम्

सप्तमी

वातप्रमी

वातप्रम्योः

वातप्रमीषु

सम्बोधनम्

हे वातप्रमीः !

हे वातप्रम्यौ !

हे वातप्रम्यः !