Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - बहुश्रेयसी (Samskrit Shabdroop - बहुश्रेयसी)

बहुश्रेयसी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाबहुश्रेयसीबहुश्रेयस्यौबहुश्रेयस्यः
द्वितीया (to)बहुश्रेयसीम्बहुश्रेयस्यौबहुश्रेयसीन्
तृतीया (by/with/through)बहुश्रेयस्याबहुश्रेयसीभ्याम्बहुश्रेयसीभिः
चतुर्थी (to/for)बहुश्रेयस्यैबहुश्रेयसीभ्याम्बहुश्रेयसीभ्यः
पञ्चमी (from)बहुश्रेयस्याःबहुश्रेयसीभ्याम्बहुश्रेयसीभ्यः
षष्ठी (of/'s)बहुश्रेयस्याःबहुश्रेयस्योःबहुश्रेयसीनाम्
सप्तमी (in/on/at/among)बहुश्रेयस्याम्बहुश्रेयस्योःबहुश्रेयसीषु
सम्बोधनम् (O!)हे बहुश्रेयसि !हे बहुश्रेयस्यौ !हे बहुश्रेयस्यः !