Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - यतम (Samskrit Shabdroop - यतम)

यतम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमायतमःयतमौयतमे
द्वितीया (to)यतमम्यतमौयतमान्
तृतीया (by/with/through)यतमेनयतमाभ्याम्यतमैः
चतुर्थी (to/for)यतमस्मैयतमाभ्याम्यतमेभ्यः
पञ्चमी (from)यतमस्मात् / यतमस्माद्यतमाभ्याम्यतमेभ्यः
षष्ठी (of/'s)यतमस्ययतमयोःयतमेषाम्
सप्तमी (in/on/at/among)यतमस्मिन्यतमयोःयतमेषु
सम्बोधनम् (O!)हे यतम!हे यतमौ!हे यतमे!