संस्कृत शब्दरूप - यतम (Samskrit Shabdroop - यतम)
यतम
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | यतमः | यतमौ | यतमे |
द्वितीया (to) | यतमम् | यतमौ | यतमान् |
तृतीया (by/with/through) | यतमेन | यतमाभ्याम् | यतमैः |
चतुर्थी (to/for) | यतमस्मै | यतमाभ्याम् | यतमेभ्यः |
पञ्चमी (from) | यतमस्मात् / यतमस्माद् | यतमाभ्याम् | यतमेभ्यः |
षष्ठी (of/'s) | यतमस्य | यतमयोः | यतमेषाम् |
सप्तमी (in/on/at/among) | यतमस्मिन् | यतमयोः | यतमेषु |
सम्बोधनम् (O!) | हे यतम! | हे यतमौ! | हे यतमे! |