#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - यतम (Samskrit Shabdroop - यतम)

यतम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

यतमः

यतमौ

यतमे

द्वितीया

यतमम्

यतमौ

यतमान्

तृतीया

यतमेन

यतमाभ्याम्

यतमैः

चतुर्थी

यतमस्मै

यतमाभ्याम्

यतमेभ्यः

पञ्चमी

यतमस्मात् / यतमस्माद्

यतमाभ्याम्

यतमेभ्यः

षष्ठी

यतमस्य

यतमयोः

यतमेषाम्

सप्तमी

यतमस्मिन्

यतमयोः

यतमेषु

सम्बोधनम्

हे यतम!

हे यतमौ!

हे यतमे!