#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ततम (Samskrit Shabdroop - ततम)

ततम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ततमः

ततमौ

ततमे

द्वितीया

ततमम्

ततमौ

ततमान्

तृतीया

ततमेन

ततमाभ्याम्

ततमैः

चतुर्थी

ततमस्मै

ततमाभ्याम्

ततमेभ्यः

पञ्चमी

ततमस्मात् / ततमस्माद्

ततमाभ्याम्

ततमेभ्यः

षष्ठी

ततमस्य

ततमयोः

ततमेषाम्

सप्तमी

ततमस्मिन्

ततमयोः

ततमेषु

सम्बोधनम्

हे ततम!

हे ततमौ!

हे ततमे!