Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ततम (Samskrit Shabdroop - ततम)

ततम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाततमःततमौततमे
द्वितीया (to)ततमम्ततमौततमान्
तृतीया (by/with/through)ततमेनततमाभ्याम्ततमैः
चतुर्थी (to/for)ततमस्मैततमाभ्याम्ततमेभ्यः
पञ्चमी (from)ततमस्मात् / ततमस्माद्ततमाभ्याम्ततमेभ्यः
षष्ठी (of/'s)ततमस्यततमयोःततमेषाम्
सप्तमी (in/on/at/among)ततमस्मिन्ततमयोःततमेषु
सम्बोधनम् (O!)हे ततम!हे ततमौ!हे ततमे!