संस्कृत शब्दरूप - पञ्चतय (Samskrit Shabdroop - पञ्चतय)
पञ्चतय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | पञ्चतयम् | पञ्चतये | पञ्चतयानि |
द्वितीया (to) | पञ्चतयम् | पञ्चतये | पञ्चतयानि |
तृतीया (by/with/through) | पञ्चतयेन | पञ्चतयाभ्याम् | पञ्चतयैः |
चतुर्थी (to/for) | पञ्चतयाय | पञ्चतयाभ्याम् | पञ्चतयेभ्यः |
पञ्चमी (from) | पञ्चतयात् / पञ्चतयाद् | पञ्चतयाभ्याम् | पञ्चतयेभ्यः |
षष्ठी (of/'s) | पञ्चतयस्य | पञ्चतयोः | पञ्चतयेषाम् |
सप्तमी (in/on/at/among) | पञ्चतये | पञ्चतयोः | पञ्चतयेषु |
सम्बोधनम् (O!) | हे पञ्चतय ! | हे पञ्चतये ! | हे पञ्चतयानि ! |