संस्कृत शब्दरूप - पञ्चतय (Samskrit Shabdroop - पञ्चतय)

पञ्चतय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पञ्चतयम्

पञ्चतये

पञ्चतयानि

द्वितीया

पञ्चतयम्

पञ्चतये

पञ्चतयानि

तृतीया

पञ्चतयेन

पञ्चतयाभ्याम्

पञ्चतयैः

चतुर्थी

पञ्चतयाय

पञ्चतयाभ्याम्

पञ्चतयेभ्यः

पञ्चमी

पञ्चतयात् / पञ्चतयाद्

पञ्चतयाभ्याम्

पञ्चतयेभ्यः

षष्ठी

पञ्चतयस्य

पञ्चतयोः

पञ्चतयेषाम्

सप्तमी

पञ्चतये

पञ्चतयोः

पञ्चतयेषु

सम्बोधनम्

हे पञ्चतय !

हे पञ्चतये !

हे पञ्चतयानि !