Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पञ्चतय (Samskrit Shabdroop - पञ्चतय)

पञ्चतय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापञ्चतयम्पञ्चतयेपञ्चतयानि
द्वितीया (to)पञ्चतयम्पञ्चतयेपञ्चतयानि
तृतीया (by/with/through)पञ्चतयेनपञ्चतयाभ्याम्पञ्चतयैः
चतुर्थी (to/for)पञ्चतयायपञ्चतयाभ्याम्पञ्चतयेभ्यः
पञ्चमी (from)पञ्चतयात् / पञ्चतयाद्पञ्चतयाभ्याम्पञ्चतयेभ्यः
षष्ठी (of/'s)पञ्चतयस्यपञ्चतयोःपञ्चतयेषाम्
सप्तमी (in/on/at/among)पञ्चतयेपञ्चतयोःपञ्चतयेषु
सम्बोधनम् (O!)हे पञ्चतय !हे पञ्चतये !हे पञ्चतयानि !