Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - यशस्विन् (Samskrit Shabdroop - यशस्विन्)

यशस्विन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमायशस्वीयशस्विनौयशस्विनः
द्वितीया (to)यशस्विनम्यशस्विनौयशस्विनः
तृतीया (by/with/through)यशस्विनायशस्विभ्याम्यशस्विभिः
चतुर्थी (to/for)यशस्विनेयशस्विभ्याम्यशस्विभ्यः
पञ्चमी (from)यशस्विनःयशस्विभ्याम्यशस्विभ्यः
षष्ठी (of/'s)यशस्विनःयशस्विनोःयशस्विनाम्
सप्तमी (in/on/at/among)यशस्विनियशस्विनोःयशस्विषु
सम्बोधनम् (O!)हे यशस्विन्!हे यशस्विनौ!हे यशस्विनः!