Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पथिन् (Samskrit Shabdroop - पथिन्)

पथिन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापन्थाःपन्थानौपन्थानः
द्वितीया (to)पन्थानम्पन्थानौपथः
तृतीया (by/with/through)पथापथिभ्याम्पथिभिः
चतुर्थी (to/for)पथेपथिभ्याम्पथिभ्यः
पञ्चमी (from)पथःपथिभ्याम्पथिभ्यः
षष्ठी (of/'s)पथःपथोःपथाम्
सप्तमी (in/on/at/among)पथिपथोःपथिषु
सम्बोधनम् (O!)हे पन्थाः!हे पन्थानौ!हे पन्थानः!