#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - वृत्रहन् (Samskrit Shabdroop - वृत्रहन्)

वृत्रहन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वृत्रहा

वृत्रहणौ

वृत्रहणः

द्वितीया

वृत्रहणम्

वृत्रहणौ

वृत्रघ्नः

तृतीया

वृत्रघ्ना

वृत्रहभ्याम्

वृत्रहभिः

चतुर्थी

वृत्रघ्ने

वृत्रहभ्याम्

वृत्रहभ्यः

पञ्चमी

वृत्रघ्नः

वृत्रहभ्याम्

वृत्रहभ्यः

षष्ठी

वृत्रघ्नः

वृत्रघ्नोः

वृत्रघ्नाम्

सप्तमी

वृत्रघ्नि / वृत्रहणि

वृत्रघ्नोः

वृत्रहसु

सम्बोधनम्

हे वृत्रहन्!

हे वृत्रहणौ!

हे वृत्रहणः!