Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वृत्रहन् (Samskrit Shabdroop - वृत्रहन्)

वृत्रहन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावृत्रहावृत्रहणौवृत्रहणः
द्वितीया (to)वृत्रहणम्वृत्रहणौवृत्रघ्नः
तृतीया (by/with/through)वृत्रघ्नावृत्रहभ्याम्वृत्रहभिः
चतुर्थी (to/for)वृत्रघ्नेवृत्रहभ्याम्वृत्रहभ्यः
पञ्चमी (from)वृत्रघ्नःवृत्रहभ्याम्वृत्रहभ्यः
षष्ठी (of/'s)वृत्रघ्नःवृत्रघ्नोःवृत्रघ्नाम्
सप्तमी (in/on/at/among)वृत्रघ्नि / वृत्रहणिवृत्रघ्नोःवृत्रहसु
सम्बोधनम् (O!)हे वृत्रहन्!हे वृत्रहणौ!हे वृत्रहणः!