Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - यकृत् (Samskrit Shabdroop - यकृत्)

यकृत्

तकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमायकृत् / यकृद्यकृतीयकृन्ति
द्वितीया (to)यकृत् / यकृद्यकृतीयकृन्ति / यकानि
तृतीया (by/with/through)यकृता / यक्नायकृद्भ्याम् / यकभ्याम्यकृद्भिः / यकभिः
चतुर्थी (to/for)यकृते / यक्नेयकृद्भ्याम् / यकभ्याम्यकृद्भ्यः / यकभ्यः
पञ्चमी (from)यकृतः / यक्नःयकृद्भ्याम् / यकभ्याम्यकृद्भ्यः / यकभ्यः
षष्ठी (of/'s)यकृतः/ यक्नःयकृतोः / यकनोःयकृदाम्य / कनाम्
सप्तमी (in/on/at/among)यकृति / यक्नियकृतोः / यकनोःयकृत्सु / यकसु
सम्बोधनम् (O!)हे यकृत्! / हे यकृद्!हे यकृती!हे यकृन्ति!