#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - यकृत् (Samskrit Shabdroop - यकृत्)

यकृत्

तकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

यकृत् / यकृद्

यकृती

यकृन्ति

द्वितीया

यकृत् / यकृद्

यकृती

यकृन्ति / यकानि

तृतीया

यकृता / यक्ना

यकृद्भ्याम् / यकभ्याम्

यकृद्भिः / यकभिः

चतुर्थी

यकृते / यक्ने

यकृद्भ्याम् / यकभ्याम्

यकृद्भ्यः / यकभ्यः

पञ्चमी

यकृतः / यक्नः

यकृद्भ्याम् / यकभ्याम्

यकृद्भ्यः / यकभ्यः

षष्ठी

यकृतः/ यक्नः

यकृतोः / यकनोः

यकृदाम्य / कनाम्

सप्तमी

यकृति / यक्नि

यकृतोः / यकनोः

यकृत्सु / यकसु

सम्बोधनम्

हे यकृत्! / हे यकृद्!

हे यकृती!

हे यकृन्ति!