Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - असृज् (Samskrit Shabdroop - असृज्)

असृज्

जकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअसृक् / असृग्असृजीअसृञ्जि
द्वितीया (to)असृक् / असृग्असृजीअसृञ्जि. / असानि
तृतीया (by/with/through)असृजा / अस्नाअसृग्भ्याम् / असभ्याम्असृग्भिः / असभिः
चतुर्थी (to/for)असृजे / अस्नेअसृग्भ्याम् / असभ्याम्असृग्भ्यः/ असभ्यः
पञ्चमी (from)असृजः/ अस्नःअसृग्भ्याम्अ / सभ्याम्असृग्भ्यः/ असभ्यः
षष्ठी (of/'s)असृजः / अस्नःअसृजोः / अस्नोःअसृजाम् / अस्नाम्
सप्तमी (in/on/at/among)असृजि / अस्नि / असनिअसृजोः / अस्नोःअसृक्षु / अससु
सम्बोधनम् (O!)हे असृक् ! / हे असृग्!हे असृजी!हे असृञ्जि!