#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - असृज् (Samskrit Shabdroop - असृज्)

असृज्

जकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

असृक् / असृग्

असृजी

असृञ्जि

द्वितीया

असृक् / असृग्

असृजी

असृञ्जि. / असानि

तृतीया

असृजा / अस्ना

असृग्भ्याम् / असभ्याम्

असृग्भिः / असभिः

चतुर्थी

असृजे / अस्ने

असृग्भ्याम् / असभ्याम्

असृग्भ्यः/ असभ्यः

पञ्चमी

असृजः/ अस्नः

असृग्भ्याम्अ / सभ्याम्

असृग्भ्यः/ असभ्यः

षष्ठी

असृजः / अस्नः

असृजोः / अस्नोः

असृजाम् / अस्नाम्

सप्तमी

असृजि / अस्नि / असनि

असृजोः / अस्नोः

असृक्षु / अससु

सम्बोधनम्

हे असृक् ! / हे असृग्!

हे असृजी!

हे असृञ्जि!